SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ धर्म तदन्तिके श्रुत्वा प्रतिबुद्धः सकोऽपि हि । राज्ये शतवलं पुत्रं निवेश्य व्रतमाददे ॥७९१ ॥ गीतार्थो मिलितः सोऽथ तातसाधोस्ततश्च तौ । भूम्यां विहरतःस्मोभौ कुर्वन्तौ विविधं तपः ॥७९२ ॥ ईपत प्राग्भारसंज्ञेष्य समारुह्य महीघरे । संतस्थतुः कृतप्रायौ पादपोपगमेन तो ॥७९३॥ त्यक्त्वा देहमिदं मलाञ्चितमुभौ तौ देवलोकोत्तरं संप्राप्तौ नवमं गतावमुमथ ग्रैवेयकायकम् । इत्थं शान्तिजिनेश्वरस्यचरिते तस्यैववर्याटमः प्रोक्तोऽयं मयका भवः सनवमः सङ्घस्य कुर्याच्छिवम् ॥७९४॥ इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते अष्टमनवम भववर्णनो नाम चतुर्थः प्रस्तावः
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy