________________
पंचमः प्रस्ताव
शान्तिनाथचरित्रम् ॥९४॥
पञ्चमः प्रस्तावः इतोऽस्य जम्बूद्वीपस्य प्राग्विदेहस्य भूपणे । विजये पुष्कलावत्यामस्ति पू: पुण्डरीकिणी ॥१॥ नीतिकीर्तिजयश्रीणां स्त्रीणां सङ्केतमन्दिरम् । अभूत् तीर्थङ्करस्तत्र राजा घनरथामिधः ॥२॥ रूपलावण्यसंयुक्ते तस्याऽभूतामुभे प्रिये । आद्या प्रीतिमतीनाम्नी द्वितीया च मनोहरी चन्नायुधस्य जीवोऽथैकत्रिशत्मागरस्थितेः । तस्मात् सर्वोत्तमौवेयकादयुःक्षये च्युतः ॥४॥ तत्पूर्वप्रेयसीकुक्षिशुक्तौ मुक्तामणिप्रभः । समुत्पेदे सुतत्वेन मेघस्वप्नोपसचितः
॥५॥' (युग्मम्) सहस्रायुधजीयोऽथ ततश्युत्बोदरेऽभवत् । राज्ञः पत्न्या द्वितीयस्याः सुरथस्थप्नशंसितः ॥६॥ पूर्णकालेऽथ ते देव्यौ प्रसते शुभलक्षणौ । मेघरथदृढरथनामानौ वरनन्दनौ अतिक्रान्तशिशुत्वौ तौ कलाचार्यस्य सन्निधौ । सुविनीतौ महाप्राज्ञौ पेठतुः सत्कला इति ॥८॥ लेख्यं गणितमालेख्यं नाट्यं गीतं च वादितम् । स्वरपुष्करगतं समतालं चेति तत् त्रिधा अष्टापदं नालिका जनवादं तथैव च । त्रिधा द्यूतं चाऽनपानविधिः शयनसंयुतः आभरणविधिश्चार्या गाथा गीतिः प्रहेलिका | श्लोकश्च गन्धयुक्तश्च तरुणीनां प्रसाधनम् ॥ ११ ॥ नगरस्त्रीहयहस्तीनां लक्षणानि गवां तथा । लक्षणं ताम्रचूडस्य तथा 'मेदस्य लक्षणम् ॥१२॥ १ षण्डस्य इत्यपि पाठः।
॥९४॥