________________
शान्तिनावचरित्रम्
चतुर्थः प्रस्ताव
त्यागिना कपणेनेव निर्धणेन दयालना । विदेशगेन भवता भाव्यं शूरतरेण च ॥१३१॥ सर्वथाऽलब्धमध्यस्त्वं भूया वत्स ! ममाऽऽज्ञया । शिक्षा दत्त्वेति वलितःश्रेष्ठीस प्रचचाल च ॥ १३२ ॥ आगच्छाजाच्छ भो! अत्र तिष्ठोत्तिष्ठ व्रज द्रुतम् । इत्यादिवाक्यतुमुलः सार्थमध्ये तदाऽभवत् ॥ १३३ ॥ श्रीपरं नगरं प्राप्तस्तत्र चोपसरोवरम् । सार्थोऽस्थात् सार्थनाथस्तु रम्ये पटकुटीतटे. ॥१३४॥ तदैकः कम्पमानाङ्गो भयात् चञ्चललोचनः । पुरुषः शरणं कश्चिद् धनदत्तमुपाश्रितः ॥१३५॥ तेनैवं भणितः सोऽथ मा भैपीस्त्वं कुतोऽपि भोः ! । महत्यद्याऽपराधेऽपि मत्समीपमुपागतः ॥ १३६ ॥ अत्रान्तरे हत हतेति वदन्त उदायुधाः । आरक्षकनरा एत्य सार्थवाहूमदोऽवदन ॥१३७ ॥ दासोऽयं नरनाथस्य तस्याऽऽभरणमुत्तमम् । गृहीत्वा हारयामास द्यूतकारस्य सन्निधौ ॥१३८ । तद् विलोक्य महीभर्तुरस्माभिः प्रतिपादितम् । तेनापि वध्य आदिष्टो द्रोहकारीति रोषतः ॥ १३९ ॥ ततो दयाप्रपन्नेन मन्त्रिणेत्युदितो नृपः । गुप्तौ तिष्ठत्वसौ तावद् यावन्नाऽऽभरणागमः ॥१४ ॥ ततः कारागृहे क्षिप्तो रजन्याः प्रहरेऽन्तिमे। भक्त्वा तदाऽरक्षकं च हत्वाऽप्येष विनिर्ययौ ॥१४१॥ विज्ञाय वयमप्यस्य पृष्ठे शीघ्रं प्रधाविताः । एषोऽस्य सरसः प्रत्यासन्ने गूढवनेऽविशत् . ॥१४२ ॥ ततोऽधुना विनिर्गत्य प्रविष्टः शरणे तव । तदयं मुच्यतां राजापथ्यकारी महामते ! ॥१४३ ॥
१. निवेदितम् । २. राज्ञोऽहितकारी.