________________
पाठ
शान्तिनाथचरित्रम् ॥१३२॥
प्रस्ताव
नदन्ति स्माऽम्बरतले देवदुन्दुभयस्तदा । अथो निपेदुराग्नेय्यां साधुसाध्वीसुराङ्गानाः ज्योतिष्कभवनपतिव्यन्तराणां च देवताः । निषेदुनैर्ऋते कोणे वायव्ये ते सुराः पुनः ॥१६१ ॥ वैमानिकामराऽमर्त्यमनुष्याणां च योषितः । एते निषेदुरीशाने मुख्यप्राकारमध्यगाः ॥१६२॥ पूर्वोक्तदिग्विभागेषु तिर्यञ्चस्त्यक्तमत्सराः। सन्निषण्णा द्वितीयस्य प्राकारस्याऽन्तरेऽखिलाः ॥१६३ ॥ तस्थुस्तृतीयवप्रान्तर्वाहनान्यखिलानि च । एवं समवसरणस्थितिः किश्चित्प्रकीर्तिता ॥१६४॥ कल्याणनामधेयेन पुंसागत्य निवेदिताः । स्वामिनः केवलोत्पत्तिश्चक्रायुधमहीपतेः गत्वाऽसौ विधिना तत्र नत्वा स्तुत्वा जिनेश्वरम् । निषसाद यथास्थानं पुरो विरचिताञ्जलिः ॥ १६६॥ मधुक्षीरास्रवलब्ध्या युक्तयातिशयेन च । भापया विदधे धर्मदेशनां भगवानथ ॥१६७॥ निर्जिताः शत्रयो लोके महाराज ! त्वयौजसा।नाद्याऽपि निर्जिता देहे रिपवस्त्विन्द्रियाद्वयाः ॥ १६८॥ शब्दरूपरसगन्धस्पर्शाख्या विषयाः खलु । अजितेष्विन्द्रियेष्वेते महानर्थविधायिनः वितत्य कौँ व्याधस्य गीताकर्णनतत्पराः । हरिणा मरणं यान्ति श्रोत्रेन्द्रियवशंवदाः ॥१७॥ शलभः कनकाकारां प्रदीपस्योल्लसच्छिखाम् । पश्यन् प्रविश्य तत्राऽऽशु म्रियतेऽनिर्जितेक्षणः॥ १७१ ।। मांसपेशीरसास्वादलुब्धः कैवर्तवश्यताम् । यात्यगाधजलस्थोऽपि मीनो रसनया जितः ॥१७२॥ भृङ्गः करिमदाघ्राणलुब्धः प्राप्नोति पश्चताम् । दुःखं वा सहते नागो घ्राणेन्द्रियवशः खलु ॥ १७३ ॥
**££:&&&&&&&&&&&****
मधुक्षीरामल लोक महाराज ! त्वयोजसालण्वन्द्रियेष्वेते महानथविधान
*
॥ १३२॥