________________
महार्ण्यमपि तेन स्वं विहित रजसा समम् । परस्त्रीसेवनं येन निर्लज्जेन कृतं खलु ॥११३१ ॥(युग्मम् ) प्रोक्तं पार्थस्थितैर्भद्रे प्रार्थ्यते योऽवलाजनैः । कथं तमवजानासि प्रार्थनातत्परं नृपम् ? ॥ ११३२॥ साऽपि स्माह लगत्यले परिणीतः पतिर्मम। ज्वालाकरालो बहिर्वा जीवन्त्या नाऽपरो नरः ॥ ११३३ ॥ ततः संकेतवाक्यानि तत्प्रतीतानि भूपतिः। आख्यायोवाच संवीक्ष्य मुग्धे! मामुपलक्षय ॥ ११३४॥ यतोऽहं नगरेऽमुष्मिनपुत्रनृपतेम॒तौ । पञ्चदिव्यैः कृतो राजा शूरपालः स ते पतिः ॥११३५॥ सर्व सप्रत्ययं राजवाक्यमाकर्य विस्मिता । निरीक्ष्य संमुखं सम्यक् सास्त्रकान्तं विवेदतम् ॥ ११३६ ॥ दृष्टा सजलपाथोददर्शनात केकिनीव सा | जाता रोमाञ्चिताङ्गी च धाराहतकदम्बवत् ॥११३७ ॥ ततो राजसमादिष्टचेटिभिः स्नपिता सका। सर्वाङ्गेषु च तन्वङ्गी कुङ्कमेन विलिप्य च ॥ ११३८ ॥ ततः पटांशुकादीनि वस्त्राणि परिघापिता । भूषिता तिलकचतुर्दशेनाऽऽभरणेन च ॥११३९ ॥ सा ययौ भूपतेः पार्श्वे तेनाऽप्यर्धासने निजे। उपावेशि ततो मन्त्रिसामन्ताधैर्नमस्कृता ॥११४०॥ इतस्तस्मिन् दिने शान्तिमत्येताऽभूत्तया सह गुप्तिप्रक्षेकालेऽस्या वलित्वा सा गृहं गता॥ ११४१ ॥ शशंसैवं कुटुम्बस्य यथाऽसौ राजढौकितम् । सुकञ्चुकमगृह्णन्ती कारावासिन्यजायत ॥११४२॥ सर्वैरपि ततोऽमाणि युक्तमस्या इदं स्फुटम् । बहुधा भण्यमानाऽपि या नो वाक्यममन्यत ॥ ११४३॥ २९