________________
पष्ठः
शान्तिनाथचरित्रम् ॥१६९॥
प्रस्ताव
भोक्तुं निमन्त्रितोऽज्येधुर्महीपालो महीभुजा। आययौ सकुटुम्बोऽपि सकाले राजमन्दिरे ॥११४४॥ कारयित्वा ततः स्नानं वस्त्राणि परिधाप्य च। यथायोग्यमलङ्कारैः सकुटुम्बोऽपि मण्डितः ॥११४५॥ महीपालस्ततो दध्यौ किमेप जगतीपतिः । करोत्यस्माकमतुलं बन्धुनामिव गौरवम् ? ॥११४६॥ यस्य पाद्यदा येन लभ्यं स्याधदिलातले । लभते निर्गुणोऽप्येष तस्य पात्तिदैव तत् ॥११४७॥ एवं विचिन्तयश्चित्ते तत्कुटुम्बमथाऽखिलम् । रम्यासनेषु राज्ञा भोजनार्थमुपवेशितम् ॥११४८ ।। न्यवेश्यन्त विचित्राणि स्थालान्यस्य पुरस्तथा । निपसाद च भूपोऽपि भोक्तुं तत्रोचितासने ॥ ११४९ ।। अत्रान्तरे नृपादिष्टा देवी शीलमती स्वयम् । विदधे शालिम्पाद्याहारस्य परिवेपणम् ॥११५० ॥ भणिता सा पुना राज्ञा चिरकालविचिन्तितान् । सफलीकुरुष्व सर्वान प्रियेऽद्य स्त्रमनोरथान् ॥ ११५१ ॥ भोजने च कृते राज्ञा महीपालो निवेशितः । सिंहासने वरेऽन्येषु भ्रातरश्च यथाक्रमम् ॥११५२ ॥ जननी भ्रातृजायाश्च यथायोग्यासनेषु च । ततो नत्वा महीपालं शूरपालनृपोऽनदत् ॥ ११५३ ॥ तात ! सोऽहं तव सुतो निर्गतो यस्तदा गृहात् । तावकीनमिदंराज्यं ततस्ते सेवकोऽस्म्यहम् ॥ ११५४॥ विज्ञायाऽपि मया त्वं यत्कारितः कर्म गर्हितम् । क्षन्तव्यः पूज्यपादःस सर्वोऽप्यविनयो मम ॥ ११५५॥ शीलमत्यपि सर्वेषां नत्वा पादानदोऽवदत् । मया संतापिता यत्तत्क्षमचं यूयमद्य मे ॥११५६ ॥ ययुष्मद्वचनेनाऽपि न मुक्तः कञ्चुको मया । तदवश्यं स्वकान्तस्य तात ! वाक्यमनुष्ठितम् ॥ ११५७॥
॥१६९॥