________________
शान्तिनावचरित्रम् ॥२९॥
द्वितीयः प्रस्ताव
सुदीर्घदर्शिना तेन क्षिप्तानि जनकेन मे । जवान्तः पञ्च रत्नानि तत्प्रहारश्च रोहितः ॥१२॥ मणितं चेति यद्वत्स ! विपद्येतानि भक्षयेः । सर्वाङ्गेष्वपि तेनास्य संक्षिप्तानि धनानि तु ॥ ४१३ ॥ ततो विदार्य जवां स्त्रां तानि रत्नान्यदर्शयत् । प्रत्यथार्थ महीभर्नुर्धनदो मतिमद्वरः ॥४१४ ॥ ततो गीतरती राजादेशाद्रद्वा पदातिभिः । विदारयितुमारब्धो जजल्पैवं सुदीनवार ॥४१५ ॥ स्वामिन्नेप न भ्राता कि विदं कर्म गर्हितम् । रैदानात्सार्थवाहेन पाप्मना कारितोऽस्म्यहम् ॥ ४१६॥ प्रतीतिर्यदि ते देव ! मगिरा नहि जायते । तदानाययत स्वर्णसङ्घोटांस्तान्ममौकसः ॥४१७ ॥ राजाऽप्यालोकयामास मत्स्योदरमुखं पुनः । प्रत्यूचे पार्थिव सोऽपि सत्यमेतदपि प्रभो! ॥४१८ ॥ पुनःप्रोवाच भूपालः परमार्थ निवेदय । मत्स्योदर ! महाश्चर्यकारि सर्वमिदं यतः ॥४१९॥ सोवदचर्हि विद्यन्ते यानेऽस्य वणिजो मम | सपादाष्टशती स्वर्णसङ्घाटानां महीपते! ॥४२०॥ पञ्चदश सहस्राणि रत्नानां च प्रभावताम् । इति विज्ञाय गोस्वामिन् ! यत्कर्त्तव्यं कुरुष्व तत् ॥ ४२१ ।। अभिज्ञानमिदं चात्र यतः सर्वेऽपि सम्पुटाः । स्वनामाङ्काः कृताः सन्त्युपलक्षणकृते मया ॥४२२ ॥ भूपपृष्टेन तेनाथ तन्नामोदीरितं निजम् । राज्ञाऽप्यानायितास्तेऽथ सङ्घाटाः श्वपचौकसः ॥४२३ ॥ द्विधा कृतेषु तेष्वन्तदृष्ट्वा तां धनदाभिधाम् । सद्यश्चकोप मातङ्गवणिग्भ्यामवनीपतिः ॥४२४ ।। हन्यमानौ च तो मत्स्योदरेणैव विमोचितौ । सोऽथ कल्याणनीरेण स्नात्वा शुचिरभुत्पुनः ॥ ४२५ ॥
॥ २९॥