________________
॥ ३०० ॥
॥ ३०१ ॥
तुलारूढं नृपं दृष्ट्वा सकलोऽपि परिग्रहः । हाहाकारं प्रकुर्वाणः सविषादमदोऽवदत् ॥ २९६ ॥ ! नाथ ! जीवितत्यागसाहसं किं करोष्यदः ९ । एकस्य पक्षिणोऽस्यार्थे किमस्मांश्रावमन्यसे । ॥ २९७ ॥ इद्मौत्पातिकं किञ्चित् प्रभो ! सम्भाव्यते यतः । भवेन्नैतादृशो भारः क्षुद्रकायस्य पक्षिणः ॥ २९८ ॥ परोपकारकरणरसिकः सरलाशयः । तथोपयोगं भूपोऽसौ न ददौ ज्ञानवानपि ॥ २९९ ॥ इदं च चिन्तयामास धन्यास्ते धरिणीतले । निर्वाहयन्ति ये श्रेयः कार्यमङ्गीकृतं खलु सर्वोsपि स्वार्थलुब्धोऽयं चलस्नेहः परिग्रहः । कृतनमशुचेर्गेहं देहं चापि विनश्वरम् अपेक्षयानयोः सोऽहं स्वार्थभ्रंशं करोमि किम् ? । स्वसन्धां पूरयिष्यामि यद्वा तद्वा भवत्वहो ! ॥ ३०२ ॥ अत्रान्तरे चलत्स्वर्णकुण्डलालङ्कृतं श्रुतिः । किरीटहारकटकधारी कश्चित् सुरो वरः आविनय जगावं धन्योऽसि त्वं महीपते । तव धीर ! दयावीर ! सफले जन्मजीविते येनाऽद्य त्वद्गुणग्रामं शशाङ्ककरनिर्मलम् । ईशानेन्द्रः सभामध्ये प्रशशंस सविस्मयः अश्रद्दधानस्तमहं त्वत्परीक्षार्थमागतः । अधिष्ठितौ मया तो पूर्वमत्सरिणौ खगौ अथापृच्छन्नृपो वैरं कथं देवाऽनयोरभूत् १ । इत्याख्याहि यतोऽस्माकं वर्तते कौतुकं महत् ॥ ३०७ ॥ आख्यच्च त्रिदशोऽत्रैव नगरे समभूत्पुरा । वणिक् सागरदत्तो विजयसेना च तत्प्रिया १ श्रुतिः कर्णः ।
॥ ३०६ ॥
॥ ३०८ ॥
॥ ३०३ ॥ ॥ ३०४ ॥
॥ ३०५ ॥