________________
mins
EXXXXXXXXXXXXXXXXXXXXXXXXX
प्रथमो वासुदेवोऽयमुत्पन्न इति वादिनः । उपरिष्टात् त्रिपृष्ठस्य पुष्पवृष्टिं व्यधुः सुराः ___ ततोऽसौ साधयामास भरतार्द्धमहीपतीन् । बभ्रे कोटिशिलां वामभुजाग्रेण च छत्रवत् ॥ ८॥ वासुदेवाभिषेकोऽस्य चके भूचरखेचरैः । तेन चाकारि ज्वलनजटी विद्याधराधिपः ॥८१॥ अर्ककीर्तेस्तथा ज्योतिर्माला विद्युत्प्रभवसा । बभूव गेहिनी रम्या त्रिपृष्ठस्यैव शासनात् ॥८२॥ ययौ निजपुरं सोऽथ तस्य चात्यन्तवल्लभा । षोडशस्त्रीसहस्राणां मुख्या साऽभूत् स्वयंप्रभा ॥८३॥ इतः श्रीषणजीवोऽसौ च्युत्वा सौधर्मकल्पतः । ज्योतिर्मालाकुक्षिसरस्यवातारीन्मरालवत् ॥८४ ॥ दृष्टोऽमितप्रभाव्यातसरस्वप्नोऽम्बया तदा । जज्ञे च समये पुत्रोऽमिततेजोऽभिधोदितः ॥८५॥ अर्ककीर्तिः पिता सोऽथ परिव्रज्यामुपाददे । अभिनन्दनाभिधानस्यानगारस्य सन्निधौ ॥८६॥ जीवोऽथ सत्यभामायाश्युत्वा प्रथमकल्पतः । ज्योतिर्मालोदरे जाताऽर्ककीर्तेस्तनयाऽभवत् ॥८७॥ सुतारारजनीस्वमदर्शनात् साऽभिधीयते । सुतारेति सुताराक्षी चारुतारुण्यशोभिता ॥८८॥ जीवोऽभिनन्दितायाश्च स्वर्गाचयुत्वाऽऽयुषःक्षये। देव्यां स्वयंप्रभानाम्न्यां त्रिपृष्ठस्य सुतोऽभवत्।।८९॥ अभिषेको महालक्ष्म्या दृष्टः स्वमे यदम्बया । तेन श्रीविजयो नाम तस्य जज्ञे मनोरमम् ॥९ ॥ अपरोऽपि त्रिषष्ठस्य विष्णोरजनि नन्दनः । स्वयंप्रभाप्रसूतो विजयभद्रोऽभिधानतः ॥ ९१ ॥ स सिंहनन्दिताजीवः सौधर्मत्रिदिवश्युतः । जज्ञे ज्योतिःप्रभानाम्नी त्रिपृष्ठस्यैव नन्दिनी ॥९२॥