________________
शान्तिनाथचरित्रम् ॥१७॥
द्वितीयः प्रस्ताव
ELESED
अकार्यत्यन्तचायथाः कृते तस्याः स्वयंवरः । विष्णुना दूतवदनैराहूताः सुमहीभुजः ॥९३ ॥ अथार्ककीर्तिनाऽमात्यः प्रेषितः केशवान्तिकम् । स एत्य विष्णुमानम्य व्याजहार कृताञ्जलिः ॥ ९४ ॥ देव ! मत्स्वामिनः पुत्री सुताराऽपि निजेच्छया । घृणुते वरमत्रव समागत्य त्वदाज्ञया ॥१५॥ हृष्टोभाषिष्ट गोविन्दो भवत्वेवं किमत्र भोः । वाच्यं यदर्ककीर्तेश्च ममावासस्य नान्तरम् ॥९६ ॥ ततः पुत्रीमुपादायामिततेजःसुतान्वितः। तत्राययावर्ककीर्तिः पूजितो विष्णुनाऽथ सः ॥९७॥ अकारयत त्रिपृष्ठोऽथ स्वयंवरणमण्डपम् । मश्चाननेकशस्तत्र नामाङ्कान्यासनानि च ॥९८॥ ततस्ते पार्थिवास्तेष्वासनेषु न्यपदन क्रमात् । तेषां च मध्ये तो विष्णुचलभद्रौ निषेदतुः ॥ ९९॥ अत्रान्तरे कृतस्नाने श्वेतवासोऽतिशोभने । श्वेताङ्गरागपुष्पाढ्ये विशालशिविकास्थिते ॥१० ॥ चामराभ्यां धीज्यमाने देव्याविव धरागते । ज्योतिःप्रभासुतारे ते कन्ये तत्रेयतुः शुभे ॥१०१॥ (युग्मम्) शिविकायाः समुत्तीर्य स्वयंवरसदोगते । ते प्रेक्षांचक्रिरे भूपाः पुराऽदृष्टाङ्गना इव ॥१०२॥ निरीक्ष्य निखिलान् राज्ञोऽमिततेजोगलेऽक्षिपत् ।ज्योतिःप्रभा वरमालामन्या श्रीविजयस्य तु ॥ १०३॥ अहो साधु वृतं साधु वृतमित्युच्चकैर्जगुः । हृष्टचित्ता महीपाला भूचराः खेचरा अपि ॥१०४॥ त्रिपृष्ठश्चार्ककीर्तिश्च तान्सत्कृत्य विसृज्य च । कारयामासतुः प्रीतौ विवाहं स्वस्वकन्ययोः ॥१०५॥ अर्ककीतिरथो ज्योतिःप्रभामादाय स्वस्नुषाम् । मुक्त्वा सुतारां ससुतोऽप्याजगाम निजं पुरम् ॥ १०६॥
१७॥