SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ - - विरक्तचित्तः सोऽन्येचुर्दचा राज्यं वसूनवे । पितुर्दीक्षाप्रदस्यैव मुनेः पार्श्वग्रहीद्वतम् ॥१०७॥ त्रिपृष्ठे वासुदेवेऽथ परलोकं गते सति । सूरिः सुवर्णकुम्भाख्यः पोतनेऽन्येधुराययौ ॥१०८ ॥ श्रेयांसजिनशिष्यं तं परिवारसमन्वितम् । प्रययौ नन्तुमुद्याने बलभद्रोऽचलाभिधः तत्राचार्य नमस्कृत्योपविश्य च यथास्थिति । शुश्राव देशनां तस्य मोहनिद्राविनाशिनीम् ॥११०॥ पप्रच्छावसरे चैवं भगवन् । विश्वविश्रुतः । मत्कनिष्ठो गुणैर्येष्ठस्त्रिपृष्ठः कां गतिं गतः १ ॥१११॥ सूरिरूचे स नृशंसः पञ्चेन्द्रियवधे रतः। महारम्भपरो मृत्वा सप्तमं नरकं ययौ ॥११२ ॥ तच्छ्रुत्वा विललापैवमचलः स्नेहमोहितः । हा विश्ववीर ! हा धीर ! किं तेऽमृद्गतिरीदृशी ? ॥ ११३ ॥ गुरुणोक्तं मा विपीद शृणु पूर्वजिनोदितम् । यदस्य चरमो जीवो भवितान जिनेश्वरः ॥११४ ॥ ततः श्रीविजयं राज्ये यौवराज्येऽपरं सुतम् । निवेश्य बलभद्रोऽस्य गुरोः पार्श्वग्रहीद्वतम् ॥ ११५॥ राज्ञः श्रीविजयस्याथ राज्यं पालयतः सतः। सभास्थस्यान्यदाऽऽगत्य प्रतीहारो व्यजिज्ञपत् ।। ११६ ।। प्रभो ! त्वमन्दिरद्वारे त्वदर्शनसमुत्सुकः । अस्ति नैमित्तिको नाम स आयातु प्रयातु वा ॥ ११७ ॥ ततो राज्ञोऽनुमत्याऽसौ तेनानीतः सभान्तरे । दत्त्वाऽऽशीर्वचनं तस्मै यथासनमुपाविशत् ॥११८ ॥ राजा प्रोवाच ज्ञानेन यत्पश्यसि शुभाशुभम् । तत्त्वं हि निमित्वज्ञ! करे यत्तेऽस्ति पुस्तिका।। ११९॥ सोऽवदद्देव ! पश्यामि यदहं निजब्रह्मणा । तद्वक्तमपि नो शक्यं कथ्यते तु त्वदाज्ञया ॥१२०॥ EEEEEEEEEEEERXXXKARARXXXXX - -
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy