________________
समाचा॥
नद्यांप्र(च)बालयित्वाऽङ्ग समं सार्थन केनचित् । दिनेः कतिपयैरागात सगेहमिति चिन्तयन् ॥८६९ ॥ अमृतधनलोभेन भ्रान्तोऽसि किल भूतले । भोजनस्याऽपि सन्देहो बभूव तब जीव रे । ॥८७०॥ जीवन् गेहे यदाऽऽगास्वं तल्लाभमवयुच्यताम् । मूत्ररोधे तु संजाते किं सौभाग्येन देहिनाम् ? ॥ ८७१ ॥ विरक्तः सोऽय श्रामण्यं जग्राह मुनिसनिधो । विशुद्ध पालयित्ला तन्मृत्वाञ्च त्रिदिवं ययौ ॥ ८७२ ॥
॥ इति दिग्बते स्वयंभूदेवकया । मोगोपभोगयोर्मानं द्वितीयं स्याद् गुणवतम् । भोजने कर्मतश्चेति तद् द्विधा परिकीर्तितम् ।। ८७३ ॥ भोजनेऽनन्तकायादि न भोक्तव्यं विवेकिना । कर्मतः खरकर्माणि सर्वाण्यपि विवर्जयेत् ॥ ८७४ ।। सचित्तं तेन संमिश्र दुःपक्कापक्कमेव च । तुच्छौपधिश्च पश्चातिचारा भोजनतस्त्विमे ॥८७५॥ कमतश्च पञ्चदशातिचारा आगमोदिताः । ज्ञेया अङ्गारकर्मायाश्चकायुध नृप । त्वया ॥८७६ ॥ उपभोगेच दृष्टान्तो जितशत्रुर्महीपतिः । विज्ञेयः परिभोगे च ब्राह्मगी नित्यमण्डिता ॥८७७ ॥ इहैव मरतक्षेत्रे वसन्तपुरपत्तने । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः
॥८७८ ॥ सुबुदिनाम नन्मन्त्री बुद्धिनिर्जितवाक्पतिः । अत्यन्तवल्लभस्तस्य बभूव पृथिवीपतेः ॥ ८७९॥ विपरीततुरमाभ्यामन्येधुरपहत्य तौ। नीती निर्मानुपाठव्यां भ्रान्तौ चाऽत्र दिनत्रयम्। ॥८८०॥ तत्पृष्ठलग्नमन्येन तो लब्धी राजमन्त्रिणी । पुनर्नगरमानीती चतुर्थेऽति चुभुक्षिती ॥८८१।।