________________
शान्तिनापचरित्रम् ॥ १५९॥
प्रस्तावः
ततः क्षुधातुरो राजा सूपकारैरकारयत् । जघन्यमध्यमोत्कृष्टां सर्वा रसवर्ती क्षणात् ॥८८२॥ नटप्रेक्षणदृष्टान्तं भावयग्निजमानसे | आदौ जघन्यमाहारं बुभुजे स महीपतिः
॥८८३॥ ततश्च मध्यमोत्कृष्टमाकण्ठं भुक्तवानसौ । तथा यथोदरे तस्य नोद्गारस्थानमप्यभूत् ॥८८४ ॥ राज्ञो विसूचिका तस्याऽऽहारेणाऽजीर्यताऽभवत् । मृत्वा तत्पीडया चाऽसौव्यन्तरः समजायत॥ ८८५॥ उपभोगानिवृत्तानामयं दोषो निवेदितः। परिभोगानिवृत्तौ तु दोषः सम्प्रति कथ्यते ॥८८६ ॥ ___ इहाऽऽसीद्वर्धनग्रामे वेदाभ्यासरतोऽनिशम् । अग्निदेवाभिधो विप्रः सुनन्दा तस्य गेहिनी ॥ ८८७ ॥ गौरव्यो गामलोकस्य सोऽत्यन्तं द्विजपुङ्गवः । लभमानस्ततो वित्तमीश्वरः समभूत् क्रमात् ॥ ८८८ ॥ कारितं तेन भार्यायाः सर्वाङ्गाभरणं वरम् । तदङ्गलग्नं सा नित्यं बभाराभारमानिनी ॥८८९ ॥ पत्याऽथ मणिताऽन्येधुन त्वयेदं विभूषणम् । परिधेयं विना पर्व धार्य गुप्तं हि सर्वथा ॥८९०॥ किञ्चित्प्रत्यन्तवासित्वाद्यदा घाटी पतिष्यति । तदाऽजर्थोऽमुना गात्रे भविष्यति तव प्रिये ।।८९१॥ साऽप्यवोचत यद्येतदेहे न परिधीयते । ततः कार्य किमेतेन तद्धनं यद्विभुज्यते । ॥८९२॥ समेष्यति यदा धाटी तदैवाऽहमिदं क्षणात् । अङ्गादुत्तारयिष्यामीत्युक्ते तूष्णीं व्यधाद् द्विजः।। ८९३ ॥ घाटी प्रचण्डभिल्लानां तत्र ग्रामेऽन्यदाऽपतत् । दैवयोगेन सा पूर्व विप्रस्याऽस्याज्यमद् गृहे ॥ ८९४ ।। पीवरत्वात्तनोस्तस्यास्तदादातुमनीश्वराः । हस्तपादादितदेहच्छेदं चक्रुर्मलिम्लुचाः ॥८९५ ॥
-
-
R.XXXXXX
॥१५९॥