________________
शान्तिनावचरित्रम् ॥ ५९॥
तृतीया प्रस्तावा
पुनर्विज्ञापयामासान्येा पं महाजनः । मुपिता निखिला देव ! तस्करेण पुरी तव ॥६१४ ॥ सुरूपा यौवनस्था च या काचिदवलाऽभवत् । साऽपि रात्रौ तस्करेण नीयते स्म बलादपि ॥ ६१५॥ वासस्थानं ततोऽस्माकं किश्चिदन्यत् प्रदर्शय । निवसामो वयं तत्र नृनाथ ! निरुपद्रवाः ॥६१६॥ ततश्चाऽऽरक्षको राज्ञा क्रुद्धेनैवं प्रजल्पितं । रे स्वं गृह्णन् ! विना रक्षामधमर्णोऽसि किं मम ॥ ६१७ ॥ महाजनेन भणितं दोपो नास्त्यस्य कश्चन । अमुना सवलेनाऽपि चौरो धर्तुं न शक्यते ॥६१८॥ तथा मया विधातव्यं यथा भव्यं भविष्यति । इत्युदित्वा नरेन्द्रेण विसृष्टोऽथ महाजनः ॥६१९ ॥ वण्ठवेषो नृपो रात्रौ निर्गत्य निजमन्दिरात । शङ्कास्थानेषु बभ्राम कुर्वश्चौरगवेषणम् ॥६२० ।। रात्रौ भ्रान्तः पुरीमध्ये बहिः पुर्या दिवा पुनः । तथापि क्वापि नो दृष्टः स दुष्टस्तस्करोऽमुना ॥ २१ ॥ सायं मार्गरजाकीर्णस्तरुमूलस्थितो नृपः । कपायवस्त्रमायान्तं ददशैंक त्रिदण्डिनम् ॥६२२॥ स्वसमीपे समायान्तं ननाम स महीपतिः । कुतः स्थानादागतोऽसीत्याललाप सकोऽपि तम् ।। ६२३ ॥ राजा प्रोवाच द्रव्यार्थी पथिको भगवन्नहम् । भ्रान्तोऽस्मि बहुदेशेषु विभवं क्वापि नाप्नुवम् ॥ ६२४ ॥ तदा त्रिदण्डिकस्तूचे ये देशा वीक्षितास्त्वया । तेषां स्वरूपमाख्याहि नामग्राहमहो मम ॥ ६२५ ॥ भूपतिः स्माऽऽह चतुरशीतिसङ्खथा हि नीवृतः । स्वरूपमपि केपाश्चिच्छृणु त्वं कथयाम्यहम् ॥ ६२६ ।। १ देशाः ।
IN५९॥