SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥ ३७॥ तृतीय: प्रस्ताव: ऊचे कुलपतिः सोऽयमस्मद् दुःखेन यसे । तदाऽमुं बालक श्रेष्ठिन्नस्मदत्तं गृहाण भोः ॥५२॥ ततस्तेन गृहीत्वाऽयं स्वभार्यायाः समर्पितः । देवसेनाभिधानायाः प्रस्तायाः सुतां पुरा ॥५३॥ देवी मदनसेना सा स्थानप्राप्तं विलोक्य तम् । जातचित्तसमाधाना रोगाा संस्थिता तया ॥ ५४॥ गृहं गतेन तेनाथ श्रेठिनोत्सवपूर्वकम् । तनयस्यामरदत्त इति नाम विनिर्ममे सुरसुन्दरीति पुत्र्याश्चेत्यभूच्च जनश्रुतिः । प्रसूताऽपत्ययुगलं पत्नी देवधरस्य यत् सागरश्रेष्ठिनः पुत्रो मित्रश्रीकुक्षिसम्भवः । संजज्ञेऽमरदत्तस्य मित्रानन्दाभिधः सुहृत ॥ ५७॥ समहर्षशुचोनित्यं समजागरनिद्रयोः । तयोः प्रववृते मैत्री नेत्रयोरिव धन्ययोः ॥ ५८॥ जीमूतेभघटाशाली हरिरावविराजितः । क्षेणिकासिलताधारी गर्जाभम्भारवोद्धरः केकिचक्रप्रियालापग्राम्यस्त्रीगीतमङ्गलः । प्रावर्त्तत धराप्रेयानृतुराट् प्रावृडन्यदा ॥६०॥ (युग्मम्) तस्मिन् काले च तौ सिप्रासैकते वटसन्निधौ । क्रीडयोन्नतिकानाम्न्या रेमाते सुहृदौ मुदा ॥ ६१ ॥ एकदाऽमरदत्तेन प्रणुनोन्नतिकाऽथ सा। वटोद्धस्य चौरस्य प्रविवेश मुखान्तरे ॥६२॥ मित्रानन्दो हसन्नूचे पश्याहो महदद्भुतम् । विवेशाडोलिकाकस्माच्छवस्य वदने कथम् ॥६३ ॥ भणितः कुपितेनैप मित्रानन्द ! तवाप्यरे । अत्रैवोल्लम्बितस्याऽऽस्येवश्यं वेक्ष्यत्यडोलिका ॥६४ ॥ १ ऋतुपक्षे हरिर्मयूरो भेको वा राजपक्षे चाश्वः. २ क्षणिका विद्युत्.
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy