________________
६७ ॥
॥
६८ ॥
तच्छ्रुत्वा मृत्युभीतोऽसौ निरानन्दाशयोऽवदत् । पतिताऽडोलिका यस्मान्मृतकस्य मुखे सखे ! ॥ ६५ ॥ जातेयमशुचिस्पृष्टा तदलं क्रीडयाऽनया । प्रत्यूचेऽमरदत्तस्तं ममास्त्यन्याप्यडोलिका ॥ ६६ ॥ ( युग्मम् ) इति प्रोक्तेऽपि तं क्रीडाविमुखं प्रेक्ष्य भाववित् । भगादमरदत्तोऽसौ मित्रानन्द (स्य) मन्दिरम् ॥ द्वितीये दिवसेऽप्येनं दृष्ट्वा श्याममुखाम्बुजम् । पप्रच्छेत्यमरो मित्रं किं ते दुःखस्य कारणम् ९ अतिनिर्बन्ध पृष्टेन तेनाप्यस्य निवेदितम् । तच्छवस्य वचो येन गोप्यं स्यान्न सुहृज्जने तन्निशम्यामरः स्माह शवा जल्पन्ति न क्वचित् । तदियं व्यन्तरक्रीडा सम्यक् विज्ञायते न तु इदं सत्यमसत्यं वा परिहासवचोऽथवा । कार्यः पुरुषकारो हि तथापि पुरुषेण भोः मित्रानन्दोऽवदद्दैवायत्ते किं नाम पौरुषम् १ । प्रत्यूचे चामरस्तं नाश्रौषीत्किन्तु भवानदः आपत् निमित्तष्टाsपि जीवितान्तविधायिनी । शान्ता पुरुषकारेण ज्ञानगर्भस्य मन्त्रिणः ज्ञानगर्भः स को मन्त्रीति मित्रेणोदितः पुनः । अमरः कथयामास तदग्रे तत्कथामिति
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
॥ ७४ ॥
अस्त्यत्र भरते धान्यधनर्ध्या बन्धुरा पुरी । चम्पेति पृथिवीख्यातालकायाः सदृशा गुणैः जितशत्रुर्नृपस्तत्राभवत्कीर्तियशोनिधिः । दृप्तार्य्यनेककुम्भीन्द्रकुम्भपाटनकेसरी
॥ ७५ ॥
॥ ७६ ॥
॥ ७७ ॥
राज्ये सर्वेश्वरस्तस्याभवन्मन्त्री पुरोदितः । बुद्ध्याऽवगणितो येन गुरुः स्वर्गौकसामपि भार्या गुणावली तस्य पुत्रस्तत्कुक्षिसम्भवः । सुबुद्धिनामा तस्याभूत् रूपश्रीविजितस्मरः
॥ ७८ ॥