________________
तृतीयः
शान्तिनायचरित्रम् ॥३८॥
प्रस्तावा
उपविष्टोऽन्यदाऽऽस्थाने नृपमण्डलसेवितः । सहितो मन्त्रिवर्गेण यावदासीन्महीपतिः ॥ ७९ ॥ आययौ तावदष्टाङ्गानिमित्तज्ञानपण्डितः । नृपपर्पदि ना कश्चित् प्रतीहारनिवेदितः ॥८०॥ दत्ताशीर्वचनः सोऽथोपविष्टो विष्टरवरे । कियज्ज्ञानं तवास्तीति पृष्टो राज्ञेत्यभापत ॥ ८१॥ राजन् ! लाभमलामं च जीवितं मरणं तथा । सुखं दुःखं च जानामि गमनागमनं नृणाम् ॥८२॥ राजोचे मत्परोवारमध्ये त्वं यस्य कस्यचित् । पश्यस्यत्यद्भुतं किञ्चित् पक्षान्तस्तनिवेदय ॥८३ ।। नैमित्तिकोऽवदत्तर्हि ज्ञानगर्भस्य मन्त्रिणः । पश्यामि सकुटुम्बस्योपसर्ग मारणात्मकम् ॥८४॥ तच्छ्रुत्वा पीडितो राजा राजलोकस्तथाऽखिलः । अन्तर्दूनोऽपि मन्त्री तु सावहित्यो ययौ गृहम् ॥ ८५॥ नैमित्तिकं सहानीय तमपृच्छद्रहस्यदः । अयि भद्र ! कुतो हेतोरापदं मम पश्यसि ? ॥८६॥ तेनापि तस्य साऽऽख्याता भाविनी ज्येष्ठनन्दनात् । विसृष्टो ज्ञानगर्भण सत्कृत्य ज्ञान्यसौ ततः ॥ ८७॥ अभाणि तनयश्चैवं ममाऽऽदेश करोषि चेत् । आपन्निस्तीर्यते वत्स ! तदिय जीवितान्तकृत् ॥८८॥ यदादिशसि मे तात ! कृत्यं श्वेतमथासितम् । तदवश्यं मया कार्यमित्यूचे विनयी स तु ॥८९ ॥ ततः पुरुपमानायां मञ्जूषायां महामतिः । सचिवस्तं निचिक्षेप नीराहारादिसंयुतम् ॥९ ॥ दत्ताटतालकां तां च महीभर्तुः समार्पयत् । देवेदं मम सर्वस्वं रक्ष्यं चेति व्यजिज्ञपंत १'शुभमथवाऽशुभम्.
॥३८॥