________________
तद्याचितमथो तस्मै दत्त्वा मूल्य महामतिः । स्वीकृत्य पत्रकं तच्च मुहुर्मुहुरवाचयत् ॥२६४ ॥ अत्रान्तरे पिता तस्य तत्रागात्तमभाषत । त्वया व्यवहृतं किश्चित् अद्य नो वेति शंस मे ॥२६५॥ प्रत्यासम्भवणिकपुत्रैः सहासैरिति जल्पितम् । श्रेष्ठिस्तव सुतेनाद्य व्यवहारः कृतो महान् ॥२६६ ॥ दीनाराणां सहस्रेण यदेकाग्राहि गाथिका । बर्द्धयिष्यत्यसौ लक्ष्मी वाणिज्यकलयाऽनया ॥२६७॥ रुष्टः श्रेष्ठयप्यभाषिष्ट त्वमितो याहि दुष्ट रे।। शून्यैव हि वरं शाला पूरिता न तु तस्करैः ॥ २६८॥ एवं विमानतां प्राप्तो धनदोऽपि तदाऽऽपणात् । उत्थाय निर्ययो चित्ते गाथार्थतं विचिन्तयन् ॥ २६९॥ पुरानिःसृत्य कौबेर्या दिश्यासन्नवनान्तरे । दिनावसानसमये प्राप्तो मानधनो हि सः ॥२७०॥ गम्भीर सरसं स्वच्छं सद्वृत्तं सत्त्वशोभितम् । दृष्टं सरोवरं तेन तत्रैकं साधुचित्तवत् ॥ २७१ ॥ तत्र स्नात्वाऽम्बु पीत्वा च न्यग्रोधस्य तरोस्तले । तस्यासन्ने स सुष्वाप रात्रौ तत्पत्रसंस्तरे ॥ २७२ ॥ अत्रान्तरे च तत्रागात् व्याध एको धनुर्द्धरः । हन्तुं वनचरान् जीवान जलपानार्थमागतान् ॥ २७३॥ ईपनिद्रायमाणेऽथ सचिन्ते श्रेष्ठिनन्दने । जज्ञे चलयति स्वाङ्गं शुष्कपत्रभवो ध्वनिः ॥२७४॥ अयं वनचरो जीवः कोऽपि यातीति लुब्धकः । विव्याधैनं शरेणांहो हृदीवासज्जनो गिरा ॥ २७५ ॥ वेध्यं विद्धमिति व्याधस्तत्समीपमुपागमत् । धनदोऽपि प्रहाराचों गाथामुच्चरति स्म ताम् ॥ २७६ ॥ तच्छ्रुत्वा लुब्धको दध्यौ हा मया मूढचेतसा। निर्विष्णः पथिकः कोऽपि सुप्तो बाणेन ताडितः ॥ २७७ ॥
XXXXXXXXXXXXXXXXXXXXXXXXXXXXX