SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्ताच: शान्तिनाथचरित्रम् ॥ २४ ॥ ऊचे च भद्र ! कुत्राङ्गे मया विद्धोऽस्यजानता । इत्युदित्वा तस्य पादादाचक स सायकम् ॥ २७८ ॥ पट्टवन्धं वणे तत्र कुर्वाणं तं न्यवारयत् । निजं स्थानं प्रयाहीति धनदो विससर्ज तम् ॥ २७९ ।। निर्गच्छति व्रणादक्ते जाते च रजनीक्षये । भारण्डपक्षिणा निन्ये स संस्थितधियाऽम्बरे ॥२८ ॥ मुक्त्वाऽथ वारिधेर्मध्यद्वीपे खादितुमुद्यतः । जीवन्तं तं च विज्ञाय ययावुड्डीय पक्ष्यसौ ॥२८१॥ उत्थाय धनदो यावत् ऐक्षताशाः समन्ततः । तावत्तत्राटवीं भीमामपश्यन्मानुषोज्झिताम् ॥२८२ ॥ दध्यौ च व पुरं तन्मे व चेयं भीषणाऽटवी । अथवा चिन्तया मेलं दैवचिन्ता बलीयसी ॥ २८३ ।। क्षुत्तष्णापीडितः सोऽथ भ्रमंस्तत्र फलाशया । ददशैकं पुरं शून्यं पतितावाससञ्चयम् ॥२८४ ॥ दृष्ट्वा च कूपकं किञ्चित्कृच्छ्रादाकृष्य तज्जलम् । पीत्वा च वारयामास तृष्णामथ शरीरगाम् ॥ २८५ ॥ विधाय प्राणयात्रां च फलैः कदलिसंभवैः । पुरादपि ततो दूरं भीतभीतो ययावसौ ॥२८६ ॥ अत्रान्तरे च मार्तण्डो निस्तेजा अस्तमीयिवान । प्राप्ता मयाऽप्यवस्थेति धनदं बोधयन्निव ॥ २८७॥ अस्तं गते. दिवानाथे तमसा क्लेशितं जगत् । विशिष्टज्ञानविरहादज्ञानेनेव सर्पता ॥२८८ ॥ गिरेः कस्यापि निकटे वह्निमुत्पाद्य दारुणा । तस्य तापेन निःशीतः स व्यतीयाय यामिनीम् ॥ २८९ ॥ प्रभातसमये वहिप्रदेशोीं ददर्श सः। जातां स्वर्णमयीं सद्यो दध्यौ चैवं सविस्मयः ॥२९ ॥ १ मृतधिया. २ काष्ठेन. ॥२४॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy