________________
शान्तिनावचरित्रम् ॥२३॥
द्वितीयः प्रस्ताव
T
देवतोवाच रे दुष्ट ! त्वपित्रा किं त्वयाऽथवा । द्रव्यमस्त्यर्पितं मे यत् याचसे सहसैव तत् ॥ २५३ ॥ ततः पापाणमुत्पाट्य सोऽवोचद्देहि मे धनम् । कुतोऽप्यानीय नोचेचां व्यङ्गयिष्यामि निश्चितम् ॥ २५४ ॥ दध्यौ च देवता नास्याकृत्यं किश्चिन्न विद्यते । दत्तेनैव धनेनायं तुष्येन ह्यन्यथा पुनः ॥२५५ ॥ ततो गाथासनाथं सा पत्रं तस्यार्पयत्करे । सोऽवदत्पत्रखण्डेन रे रण्डे । किं करोम्यहम् ? ॥ २५६ ॥ देवतोवाच गाथेयं विक्रेतव्या त्वया खलु । दीनाराणां सहस्रं हि लप्स्यसे त्वं ममाज्ञया ॥२५७ ॥ तत्पत्रं तद्भिराऽऽदाय वीथीमध्ये ययावसौ । इत्युवाच च गाथेयं लभ्यते गृह्यतामहो ॥२५८॥ तद्वस्त्वसारमालोक्य वणिग्भिर्जातकौतुकैः । पृष्टो मूल्यमयाचिष्ट स दीनारसहस्रकम् ॥२५९ ॥ तदसम्भाव्यमूल्यवादगृह्णति जनेऽखिले । श्रेष्ठिपुत्रस्य तस्याट्टे स ययौ क्रमयोगतः ॥२६॥ तस्यार्पितेन तन्मूल्यमाख्यातं सोऽथ पत्रकम् । गृहीत्वा वाचयामास गाथां तल्लिखितामिति ॥ २६१ ॥ जकिर विहिणा लिहियं तं चिय परिणमइ सयललोयरस । इय भाविऊण धीरा विहुरे विन कायरा हुँति ॥२६२
दध्यौ धन्योऽथ गाथेयं लक्षेणापि न लभ्यते । दीनाराणां सहस्रेण समर्घा गृह्यते ततः ॥२६३ ॥ १यत किल विधिना लिखितं तदेव परिणमति सकललोकस्य । इति भावयित्वा धीरा विधुरेऽपि न कातरा भवन्ति ॥ श्रीमुनिदेवसूरयः स्वकृतपद्यशान्तिनाथचरित्रे संस्कृतबद्धां इमां गाथां एवं लिलिखुः-विधिना लिखितं यत्तन्नणां परिणमत्यलम् । धीरा भवन्ति ज्ञात्वैवं विधुरेऽपि न कातराः ॥ (सर्ग २, लो० १९७).
OSEXESEXESXSXXXXX
॥२३॥