________________
मनसाऽप्यन्तरे तस्य कृते स्यात्सुखमन्तरा । जातं मत्स्योदराख्यस्य धनदस्येव निश्चितम् ॥ २४॥ पृच्छति स्म ततोराजा भक्तिभावरचिताञ्जलिःमुने मत्स्योदरः कोऽयं कथ्यतां तत्कथा मम ॥ २४१॥
मुनिरूचेऽत्र भरतक्षेत्रे त्रिदशपूसमम् । विख्यातमस्ति कनकपुरं नाम पुरं भुवि ॥२४२ ।। द्विपत्कोपानलप्रौढीकृततेजाः सुवर्णवत् । बभूव तत्र कनकरथो नाम्ना महीपतिः ॥२४३॥ तस्याग्रमहिपी रूपसम्पदा रतिजित्वरी । कनकश्रीविनयादिगुणैनारीवराऽभवत
॥२४४॥ औदार्यादिगुणाधारो रत्नसारोऽभिधानतः। अभूत्तत्र राजमान्य श्रेष्ठी धर्मिष्ठधुर्यकः ॥२४५॥ अनयशीलरत्नाढ्या रत्नचूलेति तस्य तु | जज्ञे प्रिया प्रियालापा लज्जादिस्त्रीगुणाञ्चिता ॥ २४६ ॥ अभिमानधनो धीमान धर्मोपार्जनतत्परः । तयोः पुत्रः कलापात्रं बभूव धनदाभिधः ॥२४७ ॥ इतश्च तस्मिन्नगरे कितवः सिंहलाभिधः । रेमे कपर्दकैनित्यं पुरदेव्या निकेतने ॥२४८॥ स धूतक्रीडया नित्य तावदेवा यद्धनम् । कदर्यभोजनं किञ्चित् यावन्मात्रेण जायते अन्यदा मन्दभाग्यत्वात् स जिगाय न किञ्चन । ततश्च दुष्टधी रुटो देवतामित्यभापत ॥२५० ॥ तव देवकले नित्यं रममाणस्य मे न यत् । द्रव्यं सम्पद्यते तत्ते विक्रिया केटपूतने ! ॥ २५१॥ तदय प्रकटीभूय द्रव्यं किश्चित्प्रयच्छ मे । अन्यथाऽहं करिष्यामि तवानर्थ महत्तरम् ॥ २५२॥ १ हे राक्षसि ।
RXXXXXXXXXXXXXXXXXXXXXXX
Punaraa