________________
शान्तिनावचरित्रम् ॥२२॥
द्वितीयः प्रस्तावः
पृष्टोऽथ केवली विद्याधरेशाऽमिततेजसा । भव्योऽहमथवाऽभव्यः प्रभो! मे कथ्यतामिति ॥२२६ ॥ केवल्यूचे नवमे वं भवे राजमितो भवात् । भविष्यस्यत्र भरते पञ्चमः सार्वभौमराट् ॥ २२७ ॥ पोडशश्च जिनेन्द्रोऽयं राजा श्रीविजयः पुनः। पुत्रो भूत्वा गणधरस्तवैचाद्यो भविष्यति ॥२२८॥ पृष्ट्वा श्रुत्वा ततस्तस्य पार्थे केवलिनो मुनेः । सम्यक्त्वमूलः सुश्राद्धधर्मस्ताभ्यामुपाददे ॥२२९॥ संस्थाप्य स्वात्मजं राज्येऽशनिघोषो विरक्तधीः । तस्य केवलिनः पार्श्वे प्रव्रज्यां समुपाददे ॥ २३० ॥ राज्ञः श्रीविजयस्याम्बा देवी सा च स्वयंप्रभा । तत्पादान्ते प्रवव्राज भरिनारीसमन्विता ॥२३१ ॥ अथ केवलिन नत्वा स्वपरीवारसंयुतौ । स्वं स्वं स्थानं जग्मतुः श्रीविजयामिततेजसौ ॥२३२ ॥ देवपूजागुरूपास्तितपाप्रभृतिकर्मभिः । द्योतयन्तौ श्रावकत्वं तौ कालमतिनिन्यतः ॥ २३३॥ पुण्यात्माऽमिततेजाः स प्रासादान्तरकारयत् । पञ्चवर्णवररत्ननिर्मितं जिनमन्दिरम् ॥२३४॥ अन्यदा तत्समीपेऽसौ कारिते पौषधालये । आसीनो धर्ममाचष्टे विद्याधरसभान्तरे ॥ २३५॥ अत्रान्तरे चारणर्षिद्वितयं नभसा व्रजत् । सनातनजिनान्नन्तुं तं ददर्श जिनालयम् ॥ २३६॥ तचैत्यवन्दनाहेतोरवतीणी ततश्च तौ । उपवेश्यासने राज्ञा वन्दितौ भक्तिपूर्वकम् ॥ २३७॥ तत्रैकः साधुराचख्यौ राजन् ! जानासि घेत्स्वयम् । तथापि धर्ममाख्यातुमुचितं नस्ततः शृणु।। २३८ ॥ मानुष्यकादिसामग्री लब्ध्वा ज्ञात्वा भवस्थितिम् । धर्मो निरन्तरं कार्यों निरन्तरसुखार्थिभिः ॥ २३९ ॥
**RRRRRRRRRRRRRRRRRET
॥२२॥