SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ शान्तिनापचरित्रम् । १७२॥ प्रस्ताना गृहाबहिः स्थितः कुब्यान्तरे शुश्राव च प्रियाम् । याचमानान शुभाहारं बोधयन्ती शिशूनिति॥ १२२३॥ हे पुत्रा! भवतां तातः सेवां कर्तुं महीपतेः । गतोऽस्ति सोऽधुना वित्तं बहादाय समेष्यति ॥ १२२४॥ तस्मिन् समागते दास्ये युष्मभ्यं वरभोजनम् । समानेष्यति वासांसि भवद्यो ग्यान्यसौ तथा॥ १२२५॥ ममाऽप्येष सुवस्त्रालङ्कारान कारयिता स्फुटम् । भविष्यति शुभं सर्व विधेयं तन्न रोदनम् ॥१२२६ ॥ श्रुत्वा तद्वचनं तस्या दध्यौ व्याघ्रो मनस्पदः । अहो संभावनां गुर्वी मत्प्रिया मन्यते मयि॥ १२२७ ॥ यदि मामीदृशावस्थं द्रक्ष्यत्येषा गृहागतम् । संजातहृदयस्फोटा निराशा तन्मरिष्यति ॥१२२८॥ प्रभूतेनापि कालेन समुपायं श्रियं मया । आगन्तव्यं स्वगृहेज़ नाऽन्यथा तु कथश्चन ॥१२२९ ॥ निर्मितोऽसि नरः किवं विलीनोऽस्युदरेन किम् । जीवरे निर्धनावस्था जाता यस्येशी तव ॥ १२३०॥ नार्जिता कमला नैव चक्रे भर्तव्यपोषणम् । दत्तं च येन नो दान तस्य जन्म निरर्थकम् ॥१२३१ ॥ आत्मानमप्रकाश्यैव ततः स्थानाद्विनिःसृतः। चारुरत्नान्युपादातुं सोऽचालीद्रोहणं प्रति ॥१२३२ ॥ कुर्वन् भिक्षाटन मार्गे तं च पृच्छन् जनं जनम् । क्रमेण स ययौ तत्र दूरं किं व्यवसायिनाम? ॥१२३३॥ खनित्वाऽथ खनित्रेण रोहणाचलभूमिकाम् । जग्राह वररत्नानि कन्थान्तस्तानि चाऽक्षिपत् ॥ १२३४ ॥ भिक्षावृत्या पुनर्जीवन वलितः स्वगृहं प्रति। निषष्णः काननस्याऽन्तः कस्यचिच्छाखिनस्तले।। १२३५ ॥ प्रसारितास्यकुहरं दंष्टाक्रकचमीषणम् । वनोन्तरात्समायान्तं व्याघ्रमेकं ददर्श सः . ॥१२३६ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy