________________
भयभीतस्ततः शीघमारोह स पादपम् । रत्नकन्था तु तत्रैव जीविताया॑ऽस्य विस्मृता ॥१२३७ ॥ स्थित्वा तत्र क्षणं व्याघ्रो विलक्षःप्रययौ वनम् । व्याघ्रनामा तु तद्रीत्या नोत्ततार तरोस्ततः ॥१२३८॥ अत्रान्तरे कपिः कश्चिद्रत्नकन्यां मुखेन ताम् । गृहीत्वा प्रययौ शीघ्रं प्रकृत्या चञ्चलो हि सः॥१२३९॥ हरिणा हियमाणां तां कन्यां वीक्ष्य झटित्यपि । उत्तीर्य पादपात्तस्माद्व्याघ्रस्तमनुधावितः ॥ १२४०॥ वृक्षावृक्षं समुत्प्लुत्य गच्छन् शाखामृगोऽथ सः।क्षणेनाध्याददृश्यत्वं व्याघ्रस्त्वेवमचिन्तयत् ॥१२४१॥ यत् किश्चिन्निविडं पापं जीव रे विहितं त्वया । तेन त्वं निष्फलारम्भः कृतोऽसि धरणीतले ॥१२४२॥ व्यर्थः पुरुषकारः स्यान्निष्पुण्यानां हि यद्यपि । तथाऽप्येष न मोक्तव्यो महोद्यमत्रता ध्रुवम् ॥१२४॥ इति संधीरयित्वा खं सोऽग्रतश्चलितः पुनः। आससाद ग्राममेकमटवीप्रान्तवर्तिनम् ॥१२४४ ॥ तद्बहिश्चैकमद्राक्षीद्योगिनं तं ननाम च । वत्सादरिद्रो भूयास्त्वमित्यूचे स च तं कुधीः ॥१२४५॥ ततश्चाऽऽत्मकथांव्याघ्रः कथयित्वाऽब्रवीत् प्रभो! । अदरिद्रीभविष्यामि तुष्टेन भवता यदि ॥ १२४६॥ योगिनाऽपि रसकल्पमाख्यायैष प्रवेशितः। विवरे तत्र सुलस इव कूपे तथैव च ॥१२४७॥ केनापि पूर्वप्रक्षिप्तपुंसा तस्यापि तुम्बकम् । समर्पित रसापूर्ण कथितं चास्य चेष्टितम् ॥ १२४८॥ कूपकण्ठगतः सोऽपि याचितस्तेन तुम्बकम् । नार्पयामास व्याघ्रस्तं ततो योगीव्यचिन्तयत् ॥ १२४९॥ १ कपिना । २ वानरः।
EXEEEEEEEEEEEEEEEEEEX