________________
शान्तिनाथचरित्रम् ॥१२८॥
पष्ठा प्रस्ताव
ततश्चाऽच्युतनाथस्योत्सङ्गे संस्थाप्य तीर्थपम् । सौधर्मेन्द्रो व्यधात् स्नात्रं पुण्यपात्रं जगद्गुरोः॥ ५१॥ सुवाससा प्रमृज्याङ्ग चन्दनायैविलिप्य च । 'पुष्पाद्यैरर्चयामास प्रीतचित्तः शचीपतिः ॥५२॥ विधाय चक्षुःशान्त्यर्थ लवणोत्तारणादिकम् । शक्रो नत्वा जिनं भक्त्या स्तोतुमेवं प्रचक्रमे ॥५३ ।। जय त्वमचिराकुक्षिक्षितिकल्पद्रुसन्निभ ! । भव्याम्भोरुहसूसंभ ! भद्रश्रेणिविधायक! ॥५४॥ इत्याधुद्दामवचनैः स्तुत्वा नीत्वा पुनर्ग्रहे । स मातुरर्पयामास जिनमेवं जगाद च जिनस्य जिनमातुश्च यो दुष्ट चिन्तयिष्यति । एरण्डफलबद् ग्रीष्मे स्फुटिष्यत्यस्य मस्तकम् ॥५६॥ ततो नन्दीश्वरद्वीपे यात्रां कृत्वा सुरेश्वराः । सर्वे निज निजं स्थानं जग्मुस्ताश्च कुमारिकाः ॥५७॥ तदा देवी जजागार तदङ्गप्रतिचारिकाः । दृष्ट्वा सनन्दनामेतां जातानन्दाः ससम्भ्रमाः ॥५८॥ प्रस्खलद्गतयो गाढनीवीबन्धशिरोरुहाः । पतत्प्रच्छादनाः पुत्रजन्म राज्ञे न्यवेदयन् ॥ ५९॥ इदं च कथयामासुः सूतिकर्माऽस्य देव ! यत् । चक्रे काष्ठाकुमारीभिर्दासीभिरिव साञ्जसम् ॥६ ॥ कृतो जन्माभिषेकश्च सुरेन्द्रैमरुमस्तके । इति देवमुखात् स्वामिन्नस्माभिः शुश्रुवे वचः ततोऽभिनवपाथोदधाराहतकदम्बवत् । शुशुभे जातरोमाञ्चकञ्चको जगतीपतिः
॥ ६२॥ निजाङ्गलममखिलं भूषण मुकुट विना । आसप्तसन्तति ताभ्यो वृत्तिं च प्रददाबसौ ततश्च दापयन दानमनिवारितशात्रवम् । हृष्टः प्रवर्तयामास सुतजन्ममहोत्सवम्
॥६४॥
M॥१२८॥