________________
॥६१।
द्वादशेऽथ दिने राजा बन्धुवर्गमशेषकम् । भोजयित्वा गौरवेण तत्समक्षमदोऽवदत् बभूवाऽशिवशान्तिर्यदस्मिन् गर्भागते जिने । तदस्य सुतरत्नस्य शान्ति माऽस्तु सुन्दरम् ॥६६॥ सर्वस्यापि जनस्यैतत् सञ्जातं नाम सम्मतम् । रम्यं सद्गुणनिष्पन्न चेतसाग्रे विचिन्तितम् ॥६७ ॥ शक्रसंक्रमिताऽङ्गुष्ठाऽमृताहारस्ततः प्रभुः । विशिष्टरूपलावण्यसम्पन्नो ववृधे क्रमात ॥६८॥ पाणिपादतले यस्यारक्ते लक्षणलक्षिते । स्निग्धताम्र पृथूत्तुङ्गा नखाच मुकुरोपमाः ॥६९॥ पादौ कूर्मोन्नतावेणीजङ्घाकारे च जचिके । ऊरू करिकरप्रख्ये विस्तीर्ण च कटीतटम् ॥७ ॥ गम्भीरदक्षिणावर्तो नाभिर्मध्यं च वज्रवत् । पुरद्वारकपाटाभ दृढं वृक्षःस्थलं तथा ॥७१ ॥ बाहू पुरागलातुल्यौ ग्रीवा कम्बुसमा वरा । विम्योपमौ चाऽधरोष्ठौ कुन्दकुइमलवद् द्विजाः ॥७२॥ उत्तुड्गः सरलो नाशावशः सज्जनवृत्तवत् । पद्मपत्रोपमे नेत्रे अष्टमीन्दुसमालिका ॥७३॥ दोलाकारं श्रुतियुगं छत्राकारं च मस्तकम् । स्निग्धा अलिकुलश्यामाः कुन्तलाश्चाऽतिकोमलाः ॥ ७४ ॥ पद्मगन्धसमः शासो चरहेमरुचिस्तनुः । इत्यङ्गलक्षण यस्य कुरङ्गश्च तथाऽपरम्
।। ७५॥ त्रिभिमा॑नः समायुक्तोऽशेषविज्ञानपारगः । जातः सर्वजनोत्कृष्टः प्रभुः सम्प्राप्तयौवन: ॥ ७६॥ वत्सराणां सहस्रपु पञ्चविंशतिपु क्रमात् । गतेषु भगवान राज्ये जनकेन निवेशितः ॥ ७७॥ १ दन्ताः ।