________________
शान्तिनाथचरित्रम्
॥ १२९ ॥
1
परिणातिश्चाऽनेकाः सुरूपाः कुलचालिका: । सकलान्तःपुरीसारा जज्ञे तस्य यशोमती जीवो दृढरथस्याऽथ स सर्वार्थात्परिच्युतः । आगाद्यशोमतीकुक्षौ चक्रस्वप्नोपसूचितः समये च सुतो जज्ञे तस्योत्सवपुरःसरम् । चक्रायुध इति नाम चक्रे स्वमानुसारतः कलाकलापसम्पूर्णः क्रमात्सम्प्राप्तयौवनः । सोऽपि पाणिग्रहं राजकन्यकानां हि कारितः अन्यदाऽऽयुधशालायां रविविम्बसमद्युति । तस्योत्पन्नं सहस्रारं चक्ररत्नमनुत्तमम् शस्त्रागारारक्षकेण तदुत्पत्तिर्निवेदिता । प्रभोः सोऽथ समागत्य चक्रेऽस्याऽष्टाहिकोत्सवम् तच्छालाया विनिर्गत्य चचालाऽम्बरवर्त्मना । तदनु प्राचलच्छान्तिनाथः सैन्यसमन्वितः चक्रं यक्षसहस्रेणाधिष्ठितं तदथो गतम् । पूर्वस्यां मागधतीर्थासन्नवेलाकुले क्रमात् कृत्वा निवेश सेनायास्तत्र चक्री शुभासने । निपसादाऽभिमुखोऽस्य ततस्तदनुभावतः अधोभागे जलस्यान्ते द्वादशयोजनस्थिते । मागधाख्यकुमारस्य चलति स्माऽऽसनं तदा ददर्शावधिना शान्तिं स जिनं चक्रवर्तिनम् । षट्खण्डभरत क्षेत्रसाधनोद्यतमागतम् दध्यौ चैवं मयाऽऽराध्योऽन्योऽपि चक्री जिनस्त्वयम् । विशेषेण यतो भक्तिमिन्द्रा अप्यस्य कुर्वते ततः सुवखाण्यादाय सोsनर्ध्याभरणानि च । आगत्य ढोकयामास प्रभोरेवं शशंस च तवाऽऽज्ञाकारकः स्वामिन् ! पूर्वदिक्पालकोऽस्म्यहम् । आदेष्टव्यं सदा कृत्यं स्वकिङ्करसमस्य मे
॥
॥
॥
॥ ७८ ॥
॥ ७९ ॥
॥ ८० ॥
॥ ८१ ॥
॥ ८२ ॥
॥ ८३ ॥ ॥ ८४ ॥
11 64 11
॥ ८६ ॥ 1120 11
11 66 11
८९ ॥
९० ॥
९१ ॥
षष्ठः
प्रस्तावः
॥ १२९ ॥