________________
शान्तिना
थचरित्रम्
॥ ११२ ॥
॥ ४७५ ॥
कुञ्चिकाविवरेणान्तः प्रविष्टा रविरोचिषः । विलोक्य निर्ययौ देवकुलमध्यात्कुठारिकः कञ्चुकं स्थगयित्वा तं श्रीखण्डतरुकोटरे । कावाकृर्ति गृहीत्वा च काष्ठं कृत्वा परं करे चचाल गेहाभिमुखं पुरद्वारगतोऽथ सः । चिक्षेप काष्ठखण्डं तत्प्रतोलीपालकस्य च यातः परिमलस्तस्योच्छति स्म स चान्दनः । ततोऽवलोकयामास दिइमुखान्य खिलो जनः कुतः स्फुरति गन्धोऽयमित्यन्योन्यं जजल्प च । तमेधोवाहक इति हीलया पश्यति स्म सः गत्वा स्वगेहे तन्मध्ये गोपयामास सोऽथ तत् । आर्पयत् खण्डमेकं च निजमातृष्वसुः करे तया तदनुमत्या तद्विक्रीतं गन्धिकापणे । तन्मूल्यद्रव्यमानीय प्रचुरं चास्य दर्शितम् सोऽयं प्रोवाच हे अम्ब! मा कार्षीः कर्म गर्हितम् । अस्मिथ निष्ठिते खण्डे विक्रेतव्यमथाऽपरम् ॥ ४७७ ॥ दातव्यं श्रेष्ठिनो गेहभाटकं च यथोचितम् । विधेयं स्वं पराधीनं भवतीभ्यां न कस्यचित् ॥ ४७८ ॥ अहं तु स्वेच्छयाऽवश्यं क्रीडिष्याम्यखिलं दिनम् । गेहेऽत्र शयितुं रात्रावागमिष्यामि सर्वदा ॥ ४७९ ॥ इत्युदित्वा कुमाराणां समीपेऽथ ययावसौ । तैरूचे ह्यस्तनदिने न भ्रातः ! किमिहागतः १ ॥ ४८० ॥ शरीरापाटवं किञ्चिन्ममासीदिति सोऽब्रवीत् । तेऽवदन् सदनं ते न विद्मोऽभ्ये मोऽन्यथाऽन्तिकम् ॥ ४८१ ॥ जगाद तमुपाध्यायो वत्स ! ते कतमत् कुलम् १ । कस्तातो जननी का वा जन्मभूमिश्च का ननु ? ॥ ४८२ ॥ १ गोपत्वा ।
॥। ४७६ ॥
॥ ४७० ॥
॥ ४७१ ॥
॥
॥ ४७३ ॥
॥ ४७४ ॥
४७२ ॥ ( युग्मम् )
पंचमः
प्रस्तावः
॥ ११२ ॥