________________
--
--
-
भणति स्म कुमारोऽदस्तात ! मा पृच्छ सम्प्रति । प्रस्तावे तत्पुनः सर्व कथयिष्यामि ते ध्रुवम् ॥ ४८३ ॥ ज्ञात्वा तद्भावमाकारसंचरं चक्रिरेऽथ ते | कुमारा ददिरे चास्मै भोजनाच्छादनादिकम् ॥४८४ ॥ अथान्येधुरुपाध्यायो गृहीत्वा तान कुमारकान । वत्सराज समाकार्य समीपे भूपतेयौ ॥४८५॥ प्रणिपातं विधायाऽस्य निपेदुस्ते यथोचितम् । वत्सराजकुमारं च दृष्ट्वा पप्रच्छ तान्नृपः ॥४८६॥ को नु वत्साः! कुमारोऽयं दृश्यते युष्मदन्तिके प्रतिपन्नसगर्भोऽयमस्माकमिति तेऽब्रुवन् ॥४८७॥ ततः पृष्टोऽमुनाऽऽचार्या भद्राय कस्य नन्दनः। विज्ञानं कीदृशं वास्येत्युक्तः सोचोचदञ्जसा ॥४८८॥ राजन्नस्य कुमारस्य सम्यग् जानामि नान्वयम् । विज्ञानेन पुनः पृथव्यांतुल्यो नास्त्यस्य कश्चन ।। ४८९॥ अथो राज्ञः कुमारेस्तैः स्वविज्ञाने प्रदर्शिते । वत्सराजोऽपि तत्तस्य सविशेषमदर्शयत् ॥४९ ॥ हुटो राजाऽवदद्वत्स ! शंस गोत्रं निजं मम । स्थगितानां मौक्तिकानां नापों विज्ञायते यतः॥ ४९१ ॥ विज्ञायाचसरं तेन सकलाऽपि निजा कथा । मूलादारभ्य निःशङ्कमाचचक्षेऽस्य सूनृता ॥४९२ ॥ ततो राज्ञः समीपस्था कमलश्रीति वल्लभा । मातृष्वसा कुमारस्य तच्छ्रुत्वोचे ससम्भ्रमम् ॥ ४९३ ॥ हे वत्स ! किमिहायाते धारिणीविमले अपि ? आमेति भणिते तेन सोवाच जगतीपतिम् ॥ ४९४ ॥ प्राणेश ! मम यामी ते पूर्वजे तत्तवाऽज्ञया । मिलनाय तयोर्यामीत्युक्ते सा भणिताऽमुना ॥ ४९५॥ १ अङ्गीकृतः सहोदरः। १ आच्छादितानाम् ।