________________
पंचमः
शान्तिना-03. थचरित्रम् ॥११३॥
प्रस्ताव:
याहि देवि ! भगिन्यौ ते कुमारेण समन्विते । इहाऽऽनय यतस्तत्र वर्तेते ते सुदु:खिते ॥४९६॥ करेणुकासमारूढा परिवारसमन्विता । धृतच्छत्राऽथ सा यावच्छेष्ठिनः सदनं गता ॥४९७॥ श्रेष्ठी ससम्भ्रमस्तावदुपचारमनेकशः । कर्तुं प्रवृत्तोऽलमिति तयैव हि निवारितः ॥४९८॥ (युग्मम्) धारिणीविमलानाम्न्योस्तयोर्नत्वा क्रमानथ । कथयित्वाऽऽत्मनो वार्तावत्सराजोऽभ्यधादिदम् ॥ ४९९॥ इहाऽस्ति भूपतिर्योऽसौ युवयोर्भगिनीपतिः। संप्राप्ता भगिनी सा वां मिलनाय गृहाजिरे ॥५०॥ जानीवोऽदः परं ह्यात्मा हिया वत्सक गोपितः। इत्युक्तवत्यौ ते हर्षाद् निःसृते मन्दिरादहिः ॥ ५०१॥ करेणुकाया उत्तीर्य लगित्वा कण्ठकन्दले । भगिन्योः कमलश्रीः सा रुदत्येवमभाषत ॥५०२॥ हा! जाता दारुणावस्था युवयोः कथमीदृशी १ । दोषोऽथवा विधेरेव यत् सतां विपदागमः॥ ५०३ ॥ इहाजाताग्यामप्यात्मा युवाभ्यां कि निगृहितः। संप्राप्ते व्यसने दैवात् का त्रपा शुभकर्मणाम् ॥५०४॥ अथवाऽहमधन्यैव वसन्त्यौ नगरे निजे । स्वंसारौ न यया ज्ञाते पुत्ररत्नान्विते अपि ॥५०५॥ इदानीं किं पहुक्तेनाध्यारुह्य करिणीमिमाम् । आगच्छतं ममाऽऽवासे युवां पुत्रसमन्विते ॥५०६॥ अथासौ भणितस्ताभ्यां श्रेष्ठी यत्किञ्चिदप्रियम् । आवाभ्यां त्वद्गृहस्थाभ्यां कृतं तत क्षम्यतामिति ॥५०७॥ युवा वणिकस्वभावेन यद्गृहे कर्म गर्हितम् । कारिते मर्षितव्यं तदित्यूचे सोऽपि ते प्रति ॥५०८ ॥ अन्योऽज्यं क्षमयित्वैवं वत्सराजसमन्विते । जग्मतुस्ते नृपावासे भगिन्या उपरोधतः