________________
इति श्रुत्वा कुमारेण स्वस्थानं प्रेपिता इमाः । स च स्वप्रेयसीवेश्म चेट्या सह समाययौ । ॥ ३३५ ॥ तं दृष्ट्वा कनकवत्या पृष्टा दासी यथा हले ।। हृतोऽद्य मम कान्तेन दुष्टविद्याधरः स किम् ? ॥ ३३६ ॥ ततश्च तद्वधोदन्तस्तया तस्या निवेदितः । स्वमतपीरुपोत्कर्षमाकर्ण्य मुमुदे च सा ॥३३७ ॥ गुणधर्मकुमारोऽथ कृत्वा वार्ता तया सह । तत्रैव शर्वरीशेपे सुष्वाप स्नेहनिर्भरः ॥ ३३८॥ विद्याधरस्य तस्याज्याऽनुजेन क्रुद्धचेतसा। उत्पाट्य सोऽर्णयेक्षेपि मुक्त्वा चाज्यत्र तत्प्रियाम् ॥ ३३९ ॥ लब्ध्या फलहकं किञ्चित् सप्तरात्रेण सोऽम्बुधेः । आससाद तटं तत्राद्राक्षीतापसमेककम् ॥३४०॥ ततश्च सममेवेन स गतस्तापसाश्रमम् । ददर्श तत्र कनकवर्ती स निजवल्लभाम् ॥३४१॥ कुमारोऽथ कुलपतेः समीपे विहितानतिः । निपण्णो भणितस्तेन भद्रेयं किमु ते प्रिया ? ॥३४२ ॥ आमेति भणिते तेन सोऽवत्रीच दिनादितः। अतिक्रान्ते तृतीयेऽसि संप्राप्ता काननाऽन्तरे ॥३४३ ॥ उद्ध्य तरुशाखायामात्मानं मर्तुमुद्यताम् । इमिकामहमद्राक्षं त्वद्वियोगेन सुन्दर! ... ॥३४४ ॥ (युग्मम् ) छिचा पाशं मया सेयं कथञ्चिद्रक्षिता मृतेः। त्वदागति ज्ञानवलाद् ज्ञात्वाऽऽख्याय च तोपिता ॥ ३४५ ॥ कदल्यादितरुफले प्राणवृत्तिं विधाय तौ । रात्रौ सुपुपतुस्तत्र विविक्तेऽथ लतागृहे ॥३४६॥ भूयोऽप्युत्पाट्य खेटेन प्रक्षिप्तौ तौ महार्णवे । संप्राप्तफलको तीरमासाद्य मिलिती पुनः ॥३४७ ॥ कुमारोवोचदेतानि विधेविलसितान्यहो ।। विषयासक्तचित्तानां विपदो वा न दुर्लमाः ॥३४८ ॥
२५.