SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ततोऽश्वेषु समारुह्याऽऽदाय भक्ष्यजलादिकम् । गच्छन्तं तं महीपालमनुजग्मुः पदातयः ॥ ३०७॥ अथ वेगं निरुन्धाने पार्थिवे स तुरङ्गमः । तं जग्राह विशेषेण वैपरीत्येन शिक्षितः ॥३०८ ॥ आकुञ्चनेन वल्गायाः पाणिभ्यां रक्तमक्षरत् । भूपतिः सोऽथ निर्विष्णो मुमोच शिथिलामिमाम् ॥ ३०९॥ अश्वोऽप्यस्यां विमुक्तायां पदमात्रं चचाल न । ततो दुशिक्षित इति तं विवेद महीपतिः ॥३१०॥ तस्मादुत्तीर्य पर्याणमथाऽपनयति स सः । जातत्रोटस्तुरङ्गोऽपि पतित्वा भूतले मृतः ॥ ३११ ॥ मीमाटव्यामथो तस्यां दवदग्धवनान्तरे । तृष्णाक्षुधापीडिताङ्गो बभ्राम पृथिवीपतिः । वटमेकमथारुद्राक्षीद् दीर्घशाखं सुविस्तृतम् । श्रान्तो गत्वा शनैस्तस्य च्छायायां निपसाद सः ॥ ३१३ ॥ पार्थावलोकनं तेन कुर्वाणेन निरीक्षिताः। तरोस्तस्यैव शाखायाः पतन्तो जलबिन्दवः ॥३१४॥ ततः सोऽचिन्तयदिदं वकालोद्भवं जलम् । शाखारन्ध्रे स्थितमियत्कालं पतति संप्रति ॥३१५ ॥ पलाशभाजनं सोऽधः कृत्वा तत्र न्यवेशयत् । क्रमेण पूरितं तत् चेपनीलकलुपाम्बुना ॥३१६ ।। तद् गृहीत्वा नृपः पातुं यावदम्युद्यतोऽभवत् । तावत् तत्राध्ययौ पक्षी कश्चिदुत्तीय पादपात् ॥३१७॥ तद् नीरभाजनं तेन पातितं नृपतेः करात् । तथैव तरुशाखायां गत्वा तस्थौ च स स्वयम् ॥ ३१८॥ विलक्षो भूपतिर्भूयः कृत्वा पूर्ण जलस्य तत् । यावत् पास्यति तेनैवाउपाति तावद् विहायसा ॥ ३१९॥ ततः प्रकुपितो भूपो दध्यौ भूयः समेष्यति । यद्येप पक्षी दुष्टाऽऽत्मा मारणीयस्तदा मया ॥३२०॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy