________________
शान्तिनायचरित्रम्
|| 198 11
1
॥
॥
चिन्तयित्वेति जगृहे कशामेकेन पाणिना । जलार्थ स्थापयामास द्वितीयेन पुनः पुढीम् दध्यौ च विहगः सोऽथ कुपितोऽयं महीपतिः । चेत् पुढं पातयिष्यामि तद् मामेष हनिष्यति ॥ नो वेद् विषे निपीतेऽस्मिन् मरिष्यत्येष निश्चितम् । ततो वरं विपन्नोऽहं न त्वसौ लोकपालकः एवं विचिन्त्य भूयोऽपि पातितं तेन तत्करात् । कशाऽऽघातेन राज्ञा च पक्षीन्द्रोऽपि निपातितः पुनः प्रहृष्टचित्तेनास्थापि राज्ञा पुटोऽम्भसे । क्रमेण नीरकं तत् तु पतति स्माग्रतोऽग्रतः ततश्चोत्थाय भूपालः किमेतदिति शङ्कितः । यावद् व्यलोकयत् तावद् ददर्शाजगरं तरौ सोऽथ दध्यौ मुखादस्य सुतस्य गरलं किल । पतदेतदपास्यं चेदमरिष्यं तदा ध्रुवम् पश्याहो ! पक्षिणाऽनेन चेष्टामाविभ्रता सताम् । मम प्राणकृते प्राणास्तृणवत्कल्पिता निजाः हा ! वृथा कोपयुक्तेन परमार्थमजानता । मया निष्ठुरचित्तेन हतः पक्षिवरोऽसता इति खेदपरस्यास्य समेयुस्तत्र सैनिकाः । दृष्ट्वा स्वस्वामिनं ते च सद्यो सुमुदिरेतराम् नीराऽऽहाराऽऽदिभिः स्वस्थभूतोऽथ जगतीपतिः । पक्षिणं तं समादाय निजं पुरमथाऽऽययौ ॥ विधाय पक्षिदेहस्य दाहं चन्दनदारुभिः । दत्त्वा जलाञ्जलिं तस्य स आगाद् निजमन्दिरम् ॥ पृष्टो दुःखाssसनस्थोऽसौ तत्र सामन्तमन्त्रिभिः । प्रेतकार्य पक्षिणोऽपि कृतं स्वस्येव किं विभो ! ॥ ततो राजा निजां वार्ता यथावृत्तां न्यवेदयत् । पक्षिघातानुशयं च विसस्मार कदापि न
॥ ३२१ ॥
३२२ ॥
३२३ ॥
३२४ ॥
३२५ ॥
॥ ३२६ ॥
॥
३२७ ॥ || ३२८ ॥
॥ ३२९ ॥
॥
॥ ३३० ॥
३३१ ॥ ३३२ ॥ ३३३ ॥
॥ ३३४ ॥
चतुर्थः
प्रस्तावः
॥ ७६ ॥