________________
शान्तिनाथचरित्रम्
पंचमः प्रस्ताव
॥१०२॥
पुरे नागपुरे भूपः स्वरूपजितमन्मथः । शत्रुवंशवजस्यासीदावाभः पावकाह्वयः ॥२०८ ॥ चाहकेल्यां शूकलेन वाजिना काननेऽन्यदा । बलानीतो नृपो दूरमध्वानं प्रतिलभ्य सः ॥२०९॥ एकाकिनो वने तस्मिन् भ्रमतो नृपतेस्तदा । क्षुधितस्य तृषार्तस्य मिलितः कोऽपि वानरः ॥ २१०॥ फलान्यानीय रम्याणि तेन दत्तानि भूभुजे । दर्शितं शुचिपानीयपूर्ण चापि सरोवरम् ॥२११॥ फलान्यास्वाध पीत्वा च वारि होरि धरापतिः । आससास परां प्रीति मनसस्तावदागतम् ॥ २१२॥ तत्सैन्यं मन्त्रिसामन्तवाजिवारणबन्धुरम् । नीतोऽसौ वानरो राज्ञा कृतज्ञेन निजं पुरम् ॥२१३ ॥ बुभुजे सोज्य पक्वान्नं मोदकादि मुहुर्मुहुः । फलानि कदलीचूतप्रमुखानि नृपाऽज्ञया ॥२१४ ॥ स्मरनुपकृति तां च तं सदा निजपार्श्वगम् । चकार नृपतिश्चैषा प्रकृतिः पौरुषी यतः ॥२१५ ॥ वसन्ते सङ्गतेन्येयुः कामिनां चित्तशालिनाम् । ऋतौ पुष्पफलाकीणे कानने कामिवाच्छिते ॥ २१६ ॥ अन्दोलजलकेल्यादि प्रक्रीय कदलीगृहे । सुष्वाप श्रमनाशाय प्लवगे त्वङ्गरक्षके ॥२१७॥ (युग्मम् ) कुधिया कपिना तेन स्वामिभक्तत्वमानिना । भ्रमरव्याजतो राज्ञः कृत्ता खड्गेन कन्धरा ॥ २१८॥ यथा तेन क्षितीशेन हितादपि हि वानरात् । प्राप्तं तु मरणं तस्मात्तदियं श्रेयसे न ते ॥२१९॥ इत्याकर्ण्य कथा तेन व्याधेनाऽऽशु हरिप्रिया। पातिताऽस्य मृगारातः पुरः प्रोवाच तामसौ॥ २२०॥
१ स्वादु ।
॥१.२॥