________________
न धार्य हृदये दुःखं भद्रे ! प्राप्ता त्वया ननु । तादृशी फलसम्प्राप्तिर्यादृशः सेवितो नरः ॥ २२१ ॥ प्रत्युत्पन्नमतिः साध्य व्याघ्र स्माह स्वसंज्ञया । रक्षणीया त्वया नाऽहं भक्षणीयैव केवलम् ॥२२२॥ हितं ते वच्म्यदो वाक्यं वानराणां मृगाधिप ।। प्राणा वसन्ति लाङ्कले ग्राह्यास्तत्रैव तत्त्वया ॥ २२३॥ तथैव कृतवान् व्याघ्रः सहसा साऽपि वानरी। वृक्षे त्वरितमारूढापुच्छं मुक्त्वा मुखेऽस्य तत् ॥ २२४॥ विलक्षवदनो व्याघ्रो व्याघुट्यागाददृश्यताम् । उत्ततार ततो वृक्षात् सनिपादा च वानरी ॥ २२५॥
अग्रे भूत्वा तया निन्ये स स्वावासे लताश्रये। तस्याः शिशवस्तत्राऽसंस्तेषां पार्श्वे निवेश्य तम् ॥ २२६ ॥ विधातुं स्वागतं तस्य सा त्वनालस्यशालिनी । वनमध्ये ययौ स्वादुफलानयनहेतवे ॥२२७॥ (युग्मम्) जिघत्सुना निषादेन तदपत्यानि तान्यपि । खादितानि कुतः कृत्याकृत्यवेदो दुरात्मनाम् ॥ २२८॥ फलान्यादाय स्वादूनि वानरी यावदाययौ । तावत्सुप्तं निपाई तमपश्यन्न च तान् शिशून ।। २२९ ।। तथाऽप्युत्थाप्य यत्नेन दत्वा चाऽस्मै फलानि सा । अपत्याज्ज्वेषणं कर्तु सार्ध तेन प्रचक्रमे ॥ २३०॥ पातिताऽपि पुरा वृक्षादपत्येष्वशितेष्वपि । प्रतिपन्नसगर्भेऽस्मिन् नाशशङ्के तथाऽप्यसौ ॥२३१॥ दध्यौ चित्ते निषादोऽपि विषादाकुलितो भृशम्। अहो! मेऽद्य समस्तोऽपि व्यापारोऽभूनिरर्थकः॥ २३२॥ रिक्त एव कथं गेहे यास्यामीति विचिन्त्य सः । यष्टया चाहत्य हतवान हीनस्तामेव वानरीम् ॥२३३॥ १ व्यापाद्य वानरी स्कन्धे निधाय प्रचचाल सः ॥२३३॥ यावत्प्रयात्यसौ गेहं प्रति तावद्ददर्श च । इति पाठान्तरं साधु.
REEEEEEEEEEEEEEEEEEEXXXX