________________
बाकतो क्षिप्त्वा नीयमा लालितश्विरम् I हमध्यवध्योऽसित्वाऽसौ बन्धनैर्टर
पंचमः
शान्तिनाथचरित्रम् ॥१०३ ॥
तांच कावाकृतौ क्षिप्त्वा नीयमानां निरीक्ष्य सः आविर्भूयाबदद् व्याघ्रः किमिदं रे कृतं त्वया ॥२३४॥ यया त्वं पुत्रवत् पाप ! पालितो लालितश्चिरम् । तस्याः प्रकृर्वतोघातं किं न ते शंटितौ करो?॥२३५॥ रे पापिष्ठ ! निकृष्टाज्ञ ! कृतघ्नाभव्य ! दुर्मते! । प्रयाहि मेऽप्यवध्योऽसि त्वन्मुखं वीक्ष्यते कथम् ॥ २३६ ॥ निषादचाऽऽगतो गेहे ज्ञात्वा तद्वृत्तमादितः । राज्ञा चाज्ञापितो वध्यो बवाऽसौ बन्धनैदृढम् ॥ २३७॥ राजादिष्टैनरैर्यावत् स नीतो वध्यमूमिकाम् । तावद् व्याघ्रोऽवद्युक्तमहो ! नैतस्य मारणम् ॥ २३८ ॥ अथ तैविस्मयापनैः कथितं तन्महीभुजे । स्वयं राजाऽपि तत्राऽऽगात कौतुकोत्तानमानसः ॥ ३३९ ॥ तथैव व्याजहाराऽसौ मृगराजो महीपते ! | पापिनोऽस्य वधान्मा भूस्त्वमप्यंशहरों हेसः ॥२४॥ स्वयमेव पतन्त्येव विपत्तौ पापजन्तवः । निमज्जति यथा तूर्ण सम्पूर्ण कलशोऽम्भसि ॥२४१॥ . राजा प्रोवाच हे व्याघ्र ! तिरश्चोऽपि कथं नु ते। प्रकृष्टा मानवी भाषा विवेकित्वं तथेदृशम् ? ॥ २४२ ॥ व्याघोऽप्येवमभाषिष्ट विशिष्टज्ञानसंयुतः । उद्याने सरिरत्राऽस्ति स सर्व कथयिष्यति ॥२४३॥ इत्युदित्वा ययौ सोऽथ तं निषादं महीपतिः । पुर्या निष्कासयामास सुरेन्द्र इव सङ्गमम् ॥ २४४॥ ततश्च वनखण्डान्तमूर्त धर्ममिवाग्रतः । ददर्शाज्यं परिवृतं सूरि भूरितपोधनैः
॥२४५॥ नमस्कृत्य गुरोः पादावनुज्येष्ठं मुनीनपि । उपविश्य च गुर्वन्ते पप्रच्छैवं कृताञ्जलिः ॥२४६॥ १ त्रुटितौ । २ पापस्य ।