________________
प्रभो ! सर्व विजानासि निर्मलज्ञान चक्षुषा । तेन पृच्छामि सा मृत्वा कां गतिं वानरी ययौ ? ॥ २४७ ॥ गुरुः प्रोवाच भूपाल ! मरालधवलाशया । धर्मध्यानपरा धन्या सुरलोकमियाय सा
॥ २४८ ॥
यतः
तपः संयमदानोपकारेषु निरतः सदा । गुरुवाक्यरुचिर्जीवो दयावां दिवं गमी
॥
॥
अपृच्छद्भपतिर्भूयो भूयः पापपरायणः । जात्या च क्रियया चाऽपि निषादाख्यः क्व यास्यति १ सूरिश्व कथयामास सर्वस्याऽपि स्फुटं ह्यदः । यद्य (द) स्य पापिनः स्थानं किमन्यन्नरकं विना ॥ जीवहिंसामृषावादस्तेनान्यस्त्रीनिषेवणैः । परिग्रहकषायैश्च विषयैर्विषयीकृतः कृतभो निर्दयः पापी परद्रोहविधायकः । रौद्रध्यानपरः क्रूरो नरो नरकभाय् भवेत् ॥ प्रस्तावादपरगतिद्वयलक्षणमपि शृणु ॥ 'पिशुनो गोमेतिश्चैव मित्रे शाठ्यरतः सदा । आर्तध्यानेन जीवोऽयं तिर्यग्गतिमवाप्नुयात् मार्दवाव सम्पन्नौ गतदोषकषायकः । न्यायवान् गुणगृह्यश्च मनुष्यगतिभाग् भवेत् पृच्छति स्म पुनर्भूपः कथं व्याघ्रो मनुष्यवाक् १ । निषादइँदनाद् येन वारितोऽहं प्रभो ! बलात् ॥ २५६ ॥ जगाद पुनराचार्यो भूपते ! शृणु कारणम् । सौधर्मे देवलोकेऽस्ति शक्रसामानिकः सुरः १ पिशुनो दुर्विनीतश्चेति पाठान्तरम् । २ गोः पशोरिव मतिर्यस्य । ३ सूदनं नाशः ।
॥ २५४ ॥
।। २५५ ।।
॥ २५७ ॥
7.
॥
॥
२४९ ॥
२५० ॥
२५९ ॥
२५२ ॥
२५३ ॥ ( युग्मम् )