SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ततश्च विस्मयाद्राज्ञा पृष्टः कथयति स्म स: । समारभ्य प्रवासादिबन्धनान्तां निजां कथाम् ।। १९५ ॥ पुनः स्माह महाराज! सुखदुःखकृतौ कृती । ध्रुवं कृतान्त एवैकः सर्वेषामिह देहिनाम् ॥ १९६ ॥ तत्कथाश्रवणाद् गाढं तुष्टेनाऽथ महीभुजा। शिवस्वामी कृतः स्वामी विषयस्य गरीयसः ॥ १९७ ॥ शिवस्वाम्यपि देशे स्वे कृतज्ञैकशिरोमणिः । प्रावर्तयन्नागपूजाविधाने नागपञ्चमीम् ॥ १९८॥ कथयित्वा कथामेतां पुनर्व्याघ्रोऽब्रवीदिदम् । हरिप्रिये ! यथा तेन सरलेन द्विजन्मना ॥ १९९ ॥ कलादाद्विपदः प्राप्ता निषादोऽयं तथैव हि। विधाता ते महानर्थ तन्मुश्चैनं ममाऽशनम् ॥ २०॥ (युग्मम् ) एवमुक्ताऽपि नाऽमुञ्चत् साधुप्रकृतिवानरी । यावत्तावत् स आसीनो व्याघ्रस्तस्य तरोरधः ॥ २०१॥ इति व्यचिन्तयदहो! तिरश्चामपि चेतसि । मैत्र्यादिर्दश्यते बुद्धिर्दुर्लभा या तु योगिनाम् ॥२०२॥ प्रबुद्धस्याऽथ दुष्टस्य निषादस्य दुरात्मनः । अस्वपद् वानरी साऽपि निवेश्याऽङ्के निजं शिरः॥२०३ ॥ व्याप्रोऽप्यभ्यासमागत्य तं जगाद निपादकम् । मित्रं मामनया कृत्वा निर्भयो भव सर्वतः ॥ २०४॥ सप्ताहक्षुधितस्यैनां समर्पय न चेदथ । प्रभूतेनाऽपि कालेन स्वगृहं न गमी ततः ॥२०५॥ अपरं च न सङ्गोऽस्याः शुभोदर्काय ते ध्रवम् । नाश्रौषीस्त्वं पुरा किंवा वानरेण हतो नृपः १॥ २०६॥ इत्यर्थे श्रूयतां भद्र! प्रथयामि कथाम्हम् । सहर्षःस निषादोऽपि प्राहाऽऽख्याहि शृणोम्यहम् ॥ २०७॥ १ समीप। ESEXXXXX68SEXSEXXXMUSRO
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy