________________
प्रत्यूचे सा पुन थोत्तमवंशोद्भवस्य ते । किमिदं युज्यते कर्तुं स्वस्यालीकप्रशंसनम् ? ॥२८० ॥ शुभकरेण बटुना सिंहो व्यापादितो यतः । संवर्द्धनमहोऽकारि यशोलुब्धेन तु त्वया ॥२८१ ॥ तच्छ्रुत्वा भूपतिः क्रुद्धो दध्यौ तस्य दुरात्मनः । पश्य दुश्चरितं कीदृक् स्फुटं मिथ्याऽभिभाषिणः॥ २८२॥ गुह्यं कस्यापि नाऽख्येयमित्युदित्वा पुरो मम । तदैव कथयामास देव्याः स्त्रोत्कर्पलम्पटः ॥ २८३ ॥ प्रच्छन्नं मारणीयोऽयं तन्मया मर्मभापकः । इति ध्यात्वाऽऽक्षकस्य शिक्षा तां प्रददौ नृपः ॥ २८४ ॥ तेन व्यापादितः सोऽथ निजगेहमुपागतः । सिद्धं तद् देव ! ते कार्य भर्तुश्चेति निवेदितम् ॥२८५ ॥ अन्यस्मिश्च दिने देवी पप्रच्छ जगतीपतिम् । शुभङ्करबटुर्नाथ ! दृश्यते नाऽधुना कथम् ? ॥२८६ ॥ चभाण भूपतिस्तस्य ग्राह्य नामापि न प्रिये ! । सोचेपराद्धं किं तेन तब देव ! महात्मना ॥ २८७ ॥ ततस्तद्विपये राज्ञा स्वाभिप्राये निवेदिते । तयोक्तं न ममाख्यातं तेनेदं सिंहमारणम् ॥२८८॥ कि तु दृष्टं मयैवेदं प्रासादे सप्तभूमिके | आरूढया कौतुकेन नाऽस्य दोषोऽत्र कश्चन ॥२८९ ॥ देव ! सत्यं समाख्याहि कि जीवति मृतोऽथ सः। इति पृष्टे तया भूपो भूयः सानुशयोऽवदत् ॥ २९॥ अकार्य हा ! मया देवि ! कृतमद्य महत्तरम् । यदसौ घातितः सर्वगुणरत्ननिधिटुः ॥२९१॥ नास्ति मत्सदृशः कश्चिदविमर्शितकारकः । कृतोपकारं निम्नस्तं कृतनोऽप्यहमेव हि ॥२९२ ॥ अभाणि देव्या रभसकृतानामिह कर्मणाम् । विपाको हुदये दाही स्यादाजन्मापि शल्यवत् ॥ २९३॥