________________
धान्यपाकादिसामग्री तद्गृहेऽज्यगृहेषु च । अदनाकथयत् सोऽपि तत्सर्व जगतीपतेः ॥ ७०२॥ भोजनानसरे वत्सराजोऽभ्येत्य महीपतिम् । भोक्तुमाकारयामास राजाऽप्येवमभाषत ॥७०३ ॥ उपहासपदं कि नु वयं वर्तामहे तब ?। विनाऽपि येन सामग्रीमाकारयसि नो गृहे ॥७०४॥ वत्सराजोद देव ! पूज्योऽसि मम सर्वथा । स्वामिन्नपहासपदमित्यादेशं ददासि किम् ॥ ७०५॥ रसवत्यस्ति नो वेति का ते चिन्ता महीपते! । मय्यप्पसम्भावनां वं कि विभावयसि प्रभो ! १॥ ७०६ ॥ तद्वाक्योत्साहितो राजा स्वपरीवारसंयुतः । तद्वेश्मनि गतोऽपश्यत्तत्र रम्यं जनाश्रेयम् ॥७०७॥ तं दृष्ट्वाऽचिन्तयचैवमस्य वृत्तमलौकिकम् । येनाऽयं मण्डपश्चारुरधुनैव विनिर्मितः ॥७०८॥ यथायोग्यं कल्पितेषु तत्र रम्याऽऽसनेषु ते। निर्दिष्टेष्धमुनेवाऽथ निषेदुः पार्थिवादयः ॥७०९॥ स्वर्णरूप्यरत्नमयान्युरुस्थालानि तत्क्षणात् । दौकितानि पुरस्तेषां वत्सराजस्य मानुषैः ।। ७१०॥ दत्ता कल्पद्रुमेणैव दिव्या रसवती तदा । सुशालिभक्तप्रमुखा मनोज्ञा परिवेषिता ।। ७११ ॥ सुस्निग्धमधुरास्वादा मोदकाः सिंहकेसराः । मण्डिकाः खाद्यकादीनि पक्वान्नान्यपरागि च ॥ ७१२ ॥ रसानामग्रिमं सद्यस्तापित शुभगन्धयुक् । भोजनस्य विधेः सारं प्रक्षिप्तं प्रचुर घृतम् ॥ ७१३ ।। लपनश्रीघृतपूरगोरसव्यञ्जनादिका । रसवत्यऽखिला तत्र व्यापृताऽतिमनोहरा ॥७१४॥
१ मडपम् ।
BXXXXXXXXXXXXXXXXXXXXXXXXX
૨૧