________________
पंचमः
शान्तिनाथचरित्रम् ॥१२१॥
प्रस्ताव
भुञ्जानेऽथ महीपाले वत्सराजो व्यचिन्तयत् । उत्सवः सकलोऽप्येष विना पत्नीने शोभते ॥ ७१५॥ एवं विचिन्त्य भणितास्तेनेदं निजवल्लभाः । अक्टीभूय भूभ गौरवं कुरुताऽनघाः! ॥ ७१६॥ यद्दर्शयति नो तस्ये हितं नार्यसुतस्य तत् । एवं मिथो वदन्त्यस्तास्तदादेश वितेनिरे ॥७१७॥ रत्नचूला-स्वर्णचूला-श्रीदत्तानां 'मनोहरम् । रूपं दृष्ट्वा महीपालो जज्ञे कामवशंवदः ॥ ७१८॥ दध्यौ च धन्य एवाऽयं यस्यैताः प्रवरा गृहाः । विष्टपत्रितयस्याऽपि वर्णिनीवर्णिका इव ॥ ७१९ ॥ भोजनोज़ सुताम्बूलवस्त्राद्यैः परिपूजितः । भूपतिः सपरीवारोऽप्याययौ निजवेश्मनि ॥ ७२० ॥ तत्राऽप्यरतिमापनस्तासां सङ्गमलालसः । स्वकार्यसाधनोपायं सोऽपृच्छद् मन्त्रिमण्डलम् ।। ७२१ ।। आलोच्य मन्त्रिणोऽप्येवं शशंसुः पृथिवीपतेः। जीवत्यदो वत्सराजे कार्य राजन् !न सेत्स्यति ॥ ७२२॥ ततः केनाऽप्युपायेन वत्सोऽयं देव ! हन्यते। सोऽब्रवीदिति कृत्वाऽपि कार्य मम समीहितम् ॥ ७२३ ॥ अन्येार्मारणार्थ स सिंहस्य जगतीपतेः । स्थाने निवेशितोऽमात्यैर्महाराजस्य संसदि ॥ ७२४ ॥ कुमारो यावदास्थानादमीतः स निरीयिवान् । अमुंव्यापादयेत्युक्तस्तावत्सिहो नियोगिभिः ॥ ७२५॥ सिंहोऽपि निजगादैनं सिंहद्वाराद्विनिर्गतः । अतिधृष्टोपविष्टोऽसि किमरे! मम विष्टरे ? ॥ ७२६॥ युद्धायोपस्थितः सोऽथ कुमारेण महौजसा । क्षिप्तो दृरेण परितो भ्रमयित्वा शिरो निजम् ॥ ७२७॥ १ भूपस्य।