________________
वत्सस्य वाञ्छिते मृत्यौ सिंहस्यैव बभूव सः। चिन्त्यते यत्परस्येह गृहमायाति तद् ध्रुवम् ॥ ७२८ ॥ सहसैव हते तस्मिस्तत्सैन्यं हतशक्तिकम् । भूपति शरणं प्राप को बिभेति न घातका ? ॥७२९ ॥ प्रियाभ्यां खेचरीभ्यां स वत्सःप्रोक्तो गृहागतः। अरमद्विद्याप्रभावेन नाथ ! सिंहो हतस्त्वया ॥ ७३०॥ अनथोऽयं कृतो राज्ञा करिष्यत्यपरं च सः। गृहप्राप्तस्य तस्यार्य ! यत्वया दर्शिता वयम् ॥ ७३१ ॥ मन्त्रिभिः सममालोच्य भूभुजा सोऽपरेद्यवि। व्याघ्रीदुग्धेन नः कार्य किश्चिदस्तीति जल्पितः ॥ ७३२ ॥ अन्यच्च त्वयि सख्यौ मे नास्ति किश्चित् सदुर्लभम् लहर्यः सुलभारतस्य यस्य मित्रं महोदधिः॥ ७३३ ॥ आदाय भर्नुरादेशं स स्वगेहमुपागतः । अन्तश्चिन्ताभरम्लानमुखो दारैनिरीक्षितः ॥ ७३४ ॥ उक्तश्च नाथ ! सम्प्राप्ते क्षुद्रादेशे महीपतेः। कि त्वं चिन्तातुरो येन चलस्नेहा भवन्त्यमी ।। ७३५॥ कथं यूयमदो विस्थेत्युदिते तेन ताः पुनः । जगदुर्यत्वया सार्ध चरामोऽन्तरिताः सदा ॥ ७३६ ॥ दैवताश्वं समारुह्य याहि भीमाटवीं प्रिय! । अस्मन्मातुर्देवतायाः सखी तत्राऽस्ति देवता ॥ ७३७॥ तुरईसा विलोक्यैनं त्वां ज्ञास्यति ततश्च ताम् ।व्यानीरूपां समानीय महीभर्तुः समर्पयेः ॥ ७३८॥ इत्यादिष्टः स्वपत्नीभिर्गत्वा तत्र क्रमेण सः। व्याघ्रीरूपां देवतां तां कर्णे धृत्वा समानयत् ॥ ७३९॥ ऊचेच नवसतेयं गृह्यतां दुह्यतां नृप ।। क्रियतां चेप्सितं स्वस्येत्युक्त्या कर्णान्मुमोच ताम् ॥ ७४०॥ ततः सा व्यन्तरी व्याघ्री तदानयनधीप्रदान् । मन्त्रिणो भक्षयामास ततो भीतोऽवदनुनृपः ॥ ७४१॥