________________
कृत्वा भक्तपरित्यागं नमस्कार विभावयन् । विपद्याऽटमकल्पेऽभूत्रिदशो जिनशेखरः ॥७६३ ।। हुंकारादानतोऽथैनं विवेद सुलसो मृतम् । ततो मन्युभराक्रान्तकण्ठोरोदीद् गुरुस्वरम् ॥७६४ ॥ हा जिनशेखरवन्धो! साधर्मिक! गुणालय।। विमुच्य दुःखितं त्वं मां गतोऽसि महाशय ! ॥ ७६५॥ धाराधनरज्ज्वा त्वं निःसृत्य भवकूपतः । मन्येऽहं त्रिदिवं प्राप्तो रसकूपगतोऽपि सन् ॥७६६॥ अत्रान्तरे च सा गोधाऽऽगत्य पीत्वा च तं रसम् । चचाल सुलसस्तस्या लाङ्गले व्यलगद् दृढम्।।७६७|| क्वापि सुप्तःस्थितः क्वापि निविष्टः काऽप्यसौ ततः। कृच्छ्रेण निर्ययौ गोघापुच्छलग्नस्ततोऽवटात।। ७६८ ॥ दृष्ट्वा रवि पर्वतॉश्च तस्याः पुच्छं मुमोच सः । सापि तद्भयभीतागाद्वेगेन स्थानमात्मनः ॥ ७६९॥ गृहीत्वैकां दिशं सोऽथ यावत्प्रचलितस्ततः। एकेन दन्तिना दृष्टो धावितः सोऽपि तं प्रति ॥ ७७०॥ सोऽथ दध्यावहो ! अन्तं नैकदुःखस्य याम्यहम् । यावत्तावत् कुतोऽप्येतत् द्वितीयं दौकते मम ॥ ७७१ ॥ प्रणश्यन् हस्तिना तेन करेण जगृहेश्य सः । गाढरोपाभिभूतेन प्रक्षिप्तश्च नभस्तले ॥७७२॥ भवितव्यनियोगेन पतन्नेकस्य शाखिनः । शाखामालम्य तत्रैव तस्थौ दक्षः स्थिराशयः ॥ ७७३ ॥ यावद्धस्ती तरौ तस्मिन रोपाद्वेधं ददावसौ। तावत्तत्राऽऽययौ सिंहो इतस्तेन स वारणः ॥ ७७४॥ व्याघ्रथाऽज्यादथो तत्र हस्तिमाम विभक्षितुम् । एकभक्ष्यकृते युद्धं प्रवृत्तं व्याघसिंहयोः ॥७७५ ॥ १ मन्युः शोकः।