________________
शान्तिनाधचरित्रम् ॥ १५४ ॥
*RESSE
।। ७५० ॥
।। ७५१ ॥
स्वयं पञ्चविधाचारमाचरन्तिं प्रयत्नतः । कथयन्ति च येऽन्येषां संस्मर्याः सूरयो हि ते शिद्भिर्गुणैर्युक्ताः शुभलक्षणशोभिताः । भवन्ति ते महात्मानस्तृतीयं मङ्गलं जने येऽङ्गानङ्गगतं सूत्रं पाठयन्त्युद्यताः सदा । सुशिष्या निर्जरार्थ तानुपाध्यायान् स्मराऽधुना ॥ ७५२ ॥ उपाध्यायनमस्कारः क्रियमाणः सुचेतसा । जीवलोके समस्ते स्याच्चतुर्थ मङ्गलं खलु साधयन्ति यके सर्वान् योगान्निर्वाणसाधकान् । मनोवाक्कायगुप्तास्तान् भद्र ! साधून्नमस्कुरु अष्टादशसहस्राणि शीलाङ्गानां धरन्ति ये । ते साधवो भवन्तीह पञ्चमं मङ्गलं ध्रुवम् श्रीपञ्चमङ्गलमिदं सर्वमङ्गलसत्तमम् । स्मरेदानीं भवांभोधौ (धि) यथा तरसि लीलया चत्वारो मङ्गलं प्रोक्ता अर्हत्सिद्धसुसाधवः । सर्वज्ञोक्तस्तथा धर्मः सर्वजीवदयापरः सर्वेषामेव लोकानामेते लोकोत्तमा मताः । एत एव हि भव्यानां शरणं खलु देहिनाम् जानासि दुष्कृतं य छस्थत्वात् कृतं नवा । सिद्धानां साक्षिकं तस्य मिथ्यादुष्कृतमस्तु ते चातुर्गतिकेऽपि भवे ये दूना जन्तवस्त्वया । तेषामपि समस्तानां मिथ्यादुष्कृतमस्तु ते वेदनायाः समूहे ऽस्मि सङ्ग्राम इव दुःसहे । शूरवज्जयकेतुं त्वं गृहाणाऽऽराधनामिमाम् इत्येपाssराधना श्राद्धसुलसेन प्रजल्पिता । जिनशेखरसंज्ञेनाऽङ्गीकृता श्रावण सा १ षत्रिशता इति पाठः साधीयान् ।
॥ ७५८ ॥
॥ ७५९ ॥
1
॥ ७६० ॥
॥ ७६१ ॥
॥ ७६२ ॥
॥
७५३ ॥
७५४ ॥
।। ७५५ ॥
॥ ७५६ ॥ 11540 11
॥
षष्ठः
प्रस्तावः
॥ १५४ ॥
1