________________
ततः पुत्रपु जातेपु पुण्यसारोऽपि वाईके । प्रतिपद्य परिव्रज्यां मृत्वा सुगतिभागभूत ॥६५८॥
॥ इति पुण्यसारकथानकं समाप्तम् ॥ श्रुत्वेमां पुण्यसारस्य सत्कथां विमलाऽऽशयः। जग्राह दीक्षां कनकशक्तिस्त्यक्त्वा नृपश्रियम् ॥ ६५९ ॥ समीपे विमलमत्या आर्यायास्ते च तत्प्रिये । दीक्षां गृहीत्वा संजाते सुतपःसंयमोद्यते ॥६६०॥ विहरन नगनगरे सिद्धिपर्वतनामके । गत्वा शिलोचये तस्थौ प्रतिमामेकरात्रिकीम् ॥६६१॥ तत्पूर्वमत्सरी तत्र हिमचूलाऽभिधः सुरः । तस्योपसर्गान् विदधे निराचक्रे स खेचरैः ॥६६२॥ प्रभाते पारयित्वातांस आगाद् रत्नसञ्चयाम् । तत्र सूरनिपाताऽऽख्योद्याने तां प्रतिमां व्यधात् ।। ६६३॥ शुक्लध्यानजुपः तस्य घातिकर्मचतुष्टये । प्रक्षीणे केवलज्ञानमुत्पेदे विश्वदीपकम् ॥६६४॥ विदधे महिमा तस्य देवविद्याधरासुरैः । वज्रायुधचक्रिणा च मानवैरपरैरपि आगत्य समवासापति पुरि तस्यामथाऽन्यदा। पूर्वोत्तरदिग्विभागे क्षेमङ्करजिनेश्वरः ॥६६६ ॥ चक्री वर्धापितः पुम्भिस्तदाऽऽगत्य नियोजितेः । ततश्च सपरीवारस्तं नन्तुं दागू ययावसौ ॥ ६६७॥ प्रदक्षिणात्रयपूर्व प्रणम्य परमेश्वरम् । निपसाद यथास्थानं शुश्रुपुर्धर्मदेशनाम् ॥ ६६८॥ अत्राऽन्तरे सुतस्तस्य सहस्राऽऽयुधनामकः | नमस्कृत्य जिनेन्द्रं तं पप्रच्छैवं कृताञ्जलिः ॥६६९॥ भगवन् ! पवनवेगादीनां पूर्वापरे भवाः । कथं तातेन विज्ञाता ममेतत् कौतुकं महत् ॥ ६७०॥