________________
1
चतुर्थः
शान्तिनापनरित्रम् । ॥८८॥
प्रस्ताव
एवमटी कलत्राणि ऋतचित्राणि शृण्वताम् । पूर्व विहितपुण्यस्य पुण्यसारस्य जज्ञिरे ॥६४४॥ धर्मदेशनया भव्यप्राणिनः प्रतिबोधयन् । ज्ञानसाराऽभिधाऽचार्यस्तत्राऽन्येयुः समाययौ ॥ ६४५ ॥ अथ तद्वन्दनाहेतोभक्तिभावितमानसः । ययौ पुरन्दरः श्रेष्ठी पुण्यसारसमन्वितः ॥ ६४६ ॥ सोऽथ नत्वा तमाचार्य पप्रच्छेति कृताञ्जलिः । प्रभो! मत्स्नुना पूर्वभवे किं सुकृतं कृतम् ॥ ६४७ ॥ शशंस सोऽवधिज्ञानी पुरे नीतिपुराऽभिधे । बभूव कश्चिदुच्छीन्नसन्तानः कुलपुत्रका ॥६४८॥ संसारवासनिर्विण्णः सुधर्ममुनिसन्निधौ । जग्राह स सुधीर्दीक्षा शिक्षां च द्विविधामपि ॥६४९ ॥ सपश्च समितीः सम्यक पालयामास यत्नतः। गुप्तीचाऽपालयत कायगुप्तौ किं तु न निश्चलः॥ ६५०॥ कायोत्सर्गे स्थितो दंशमशकोपद्रवे सति । पारयामास तं शीघमसंपूर्णेऽवधावपि ॥६५१॥ सुधर्मसाधुनाऽभाणि किमावश्यकखण्डनम् ? । प्रकरोपि यतो दोपो व्रतभङ्गे भवेद् महान् ॥ ६५२॥ ततस्तद्भयमीतोऽसावसहिष्णुरिमामपि । गुप्ति निर्वाहयामास चैयावृत्त्यं चकार च ॥६५३॥ मृत्वा समाधिना सोऽन्ते सौधर्मे त्रिदशोऽभवत् । जज्ञे तव सुतः श्रेष्ठिन् ! ततःच्युत्वाऽयुषः क्षये॥ ६५४ ॥ सप्त प्रवचनमातृर्यत सुखेनैव पालिताः । तदनेन प्रियाः सप्त परिणीताः सुखेन हि ॥६५५ ॥ कप्टेन पालिका यत् प्रियाऽप्येवमभूत ततः। अप्रमादो विधातव्यो धर्मकर्मणि सर्वथा ॥६५६ ॥ तच्छ्रुता जातसंवेगोऽग्रहीद् दीक्षां पुरन्दरः । जग्राह श्रावकत्वं च पुण्यसारो विवेकवान् ॥६५७ ॥
॥८८॥