________________
नागरैः पुण्यसारोऽस्य तन्मित्रं परिकीर्तितः । राज्ञाऽदिष्टः स निकटे गत्वाऽथ तमभापत ॥६३१॥ वारुण्ये वर्तमानस्य संपदालङ्कृतस्य च । दुःखहेतुमनाख्याय युक्ता नो मित्र! ते मृतिः ॥ ६३२ ॥ साध्वदद् यस्य दुःखानि कथ्यन्ते स न दृश्यते । हृदयात् कण्ठमागत्य यान्ति तत्रैव तान्यहो ॥ ६३३॥ अपरः प्राह मित्र! त्वां तथाऽहं तर्कयामि यत् । करोष्येवंविधां चेष्टामुपहासकरी नृणाम् ॥ ६३४॥ स्मित्वा तल्लिखितश्लोकमुक्त्वा चैवमुवाचसा किमयं भवता श्लोकोऽलेखि नोवेति कथ्यताम् ॥ ६३५॥ आमेति भणिते तेन सोचे साऽहं तव प्रिया । या मुक्ता तोरणद्वारेऽभिधया गुणसुन्दरी ॥६३६॥ प्रयासोऽयं मया चक्रे हे कान्त ! तव हेतवे । तत् प्रसीद स्त्रियो वे ममाऽऽशु त्वं समर्पय ॥ ६३७ ॥ गृहादानाय्य तेनाऽपि दत्तः सोऽस्यै मनोहरः। प्रतिसीरान्तरात् साथ निर्ययो परिचाय तम् ॥ ६३८॥ वधूवों वन्दत इति भर्ना निर्दिश्यमानया । नमश्चक्रेऽनया राजा श्वश्रूश्वशुरको तथा ॥६३९॥ किमेतदिति पृष्टश्च पुण्यसारः कथां निजाम् । कथयामास भूपस्याऽतिविस्मयविधायिनीम् ॥६४०॥ विज्ञप्तो रत्नसारेण राजैवं येन मे सुता । उढा सोऽभवद् नारी तदस्या देव ! का गतिः॥६४१॥ सोऽवादीदत्र प्रष्टव्यं किमु भोः साऽपि गेहिनी । भवतात् पुण्यसारस्योढा तत्प्रियया यतः ॥ ६४२ ॥ सा रत्नसुन्दरी ताश्च वल्लभा वलभीपुरात् । आययुः पुण्यसारस्य मन्दिरे पुण्ययोगतः ॥६४३ ॥ १ जवनिकामध्यात् ।