________________
शान्तिना
बनरित्रम्
पुनरेप तयाऽभाणि या दत्ता वत्स! ते मया। भाविनी सा तवैवैपामा विधा मृत्युसाहसम् ॥ ६१८॥ सोऽवदद् युज्यते कर्तु परस्त्रीसंग्रहो न मे । इयं च परिणीतैव किं कर्तव्यं मया ततः ॥६१९॥ देवतोवाच हे वत्स! कि बहुक्तेन संप्रति ? । एपा ते वल्लभाऽवश्य न्यायेनैव भविष्यति ॥२०॥ तद्वाक्यमनुमेनेऽसौ सा पुनर्गुणसुन्दरी ! पण्मासीमतिचक्राम पत्युविरहदुःखिता ॥६२१॥ अप्रामवत्यसौ कान्तं रहस्यं चाऽविवृण्वती । पूर्णेचधौ प्रतिज्ञा स्वां संपूरयितुमुद्यता ॥६२२॥ सुकाष्ठः कारयामास चितां तस्माद पुराद् बहिः। धचाल वार्यमाणाऽपि प्रवेष्टुं ज्वलिताऽनले ॥ ६२३ ॥ बालोऽपि सार्थवाहोऽयं वैराग्येण हि केनचित् । मुमूर्पतीत्युदन्तोऽयं सकलेऽपि पुरेऽभवत् ॥ ६२४ ॥ तमाकर्ण्य ययौ राजा सपौरः सपुरन्दरः । रत्नसारपुण्यसारसहितश्च तदन्तिकम् ॥६२५॥ राज्ञा सोभाणि केनाऽजा खण्डितात्र पुरे तव ? । यदर्तिलक्षणं काष्ठभक्षणं कुरुते भवान् ॥ ६२६॥ ऊचे च रत्नसारेण सुविचारेण किं नु ते । अपराद्धमहो! दारैरुदारैर्भद्र । किञ्चन ॥६२७॥ सोऽवदद् नापराद्धं मे केनाऽप्याज्ञा न खण्डिता । अहं त्विष्टवियोगार्तिकृता देवेन खण्डिता।। ६२८ ॥ इति जल्पन्त्यसावन्तविरहाऽग्निशिखानिभान । सुदीर्घतरनिःश्वासान मुश्चत्युपचितं ययौ ॥६२९॥ राज्ञोक्तमत्र यः कश्चिद् मित्रमस्य प्रवर्तते । संवोध्य रक्षणीयोऽयममुना मृत्युसाहसात् ॥६३०॥ १ तृतीयान्तम् ।