SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ न वाच्यं तेन भावेन गृहीताऽस्माकमजानताम् । इत्युद्गीर्य्याऽनन्तवीर्यो नभोऽगात् सपरिग्रहः ॥ ५३६ ॥ तदाकर्ण्य ज्वलत्कोपकरालः प्रतिकेशवः । रे रे ! गृहीत गृह्णीत दुरात्मानममुं जवात् ॥ ५३७ ॥ खेचरा हुं प्रकुर्वन्तः क्व गमिष्यसि दुर्मते ।। अन्वधावन् गृहीतास्त्रा मृगारेखि जम्बुकाः ॥ ५३८ ॥ एतान् विद्रावयामास वृण्यां वायुः क्षणादिव । विष्णुस्तांच तथा दृष्ट्वा दमितारिरथाऽचलत् ॥ ५३९ ॥ कल्पान्त इव पाथोधिर्वलोर्मिकुलसङ्कुलः । गजाश्वपत्तिग्राहाक्तस्तद्विरावघनध्वनिः ॥ ५४० ॥ तमायान्तमथाऽऽलोक्य भीरुं भयसमाकुलाम् । आश्वास्य रचयामास नाशकारि रिपोर्बलम् ॥ ५४१ ॥ तयोर्नासीरवीराणां प्रतिकेशवशार्ङ्गिणोः । कलिः कलकलारावसङ्कुलः समभूत् तदा । ॥ ५४२ ॥ दमितारिनृपेणाऽथ प्रेषिताः सुभटा निजाः । तदोत्पन्नास्त्ररत्नाभ्यां सुभटास्ते पराजिताः ॥ १३६ ॥ दमितारिः स्वयं सोऽथ महाबलसमन्वित. । हन्तुमेतावधाविष्ट दुष्टो दृष्टाधरः क्रुषा ॥ १३७ ॥ कृतान्तमिव संक्रुद्धं समायान्तं विलोक्य तम् । विभाय. कनकश्रीः सा ताभ्यां चाऽऽश्वासिता पुनः ॥ १३८ ॥ संग्रामे संमुखीनौ तावित्युक्तौ दमितारिणा । भो ! भोः ! समर्प्य मे पुत्रीं जीवन्तौ गच्छतं युवाम् ॥ ९३९ ॥ लभेतां मा पतङ्गत्वं मम कोपहुताशने । तावूचतुश्व याहि त्वं मा म्रियस्व मुषैव रे ! ॥ ५४० ॥ ततोऽपराजिताऽनन्तवीर्ययोः समुपस्थितम् । चतुरङ्गवलं ताभिर्विद्याभिर्विहितं क्षणात् ॥ ५४१ ॥ क्षणमेकमथो युद्धमुभयोः सैन्ययोरभूत् । विश्वस्य विस्मयोऽधायि विद्याजनितमायया ॥ ९४२ ॥ उपशान्ते ततस्तस्मिन् दमितारिर्महाभुजः । १ अग्रसैन्ययोधानाम् ।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy