________________
शान्तिनाथचरित्रम्
तृतीयः प्रस्तावः
RXXXXXXXXXXXXXXXRACKERAYA
रूपचातुर्यगाम्भीर्यवीयौदार्यादिसद्गुणाः । शक्या ह्यनन्तवीर्यस्य शंसितुं नैकजिह्वया ॥५२७ ॥ (युग्मम) किचकुटिलः सरलानेन विश्रुतिः श्रुतिशालिना। शेपोऽपि निर्जितो येन क्षमाभृद् बिभ्रताक्षमाम् ॥५२८॥ सज्जातरोमहर्षी तां दृष्ट्वा पुनरभापत । यद्यस्ति कौतुकं तत्ते दर्शयाम्यधुनैव तम् ॥५२९ ॥ आमेति तकया प्रोक्ते तावभूतां स्वरूपिणौ । दृष्ट्वा जगाद सा चाहं युष्मदाज्ञाकरी खलु ॥५३०॥ विष्णुः प्रोवाच यद्येवमेहि यामो निजां पुरीम् । जजल्प सा च मत्तातो विधाता वा पराभवम् ॥५३१॥ भणिता सा ततस्ताभ्यां भेतव्यं न हि सर्वथा । आवयोः समरे नैप पुरः स्थातुं क्षणं क्षमः ॥ ५३२ ॥ तयोरिति वचः श्रुत्वा प्रेमपाशनियन्त्रिता । विस्मिता रूपशौर्याभ्यामाभ्यां सह चचाल सा ॥ ५३३ ॥ विमानं विद्यया कृत्वा समारुह्य नमःस्थितः । उवाचाऽनन्तवीर्योऽथ दमितारिं सदास्थितम् ॥ ५३४ ॥ भो भोः। सामन्तमन्च्याद्याः सेनाध्यक्षा नृपस्य ये। शृण्वन्त्वपहरन्नस्मि सुतायुष्मत्पतेरिमाम।। ५३५॥
१ प्रत्यन्तरेषु भूयान् पाठभेद एषः
भणिता सा ततस्ताभ्यां भेतव्यं सुभ्र ! न त्वया । आवां त्वज्जनक जेतुं शक्तौ सबलवाहनम् ॥ ५३२ ॥ ततः सा प्रस्थिताऽन्तवीर्येणैवमथोदितम् । सर्वे श्रृणुत भो लोकाः । दमितारिश्च भूपतिः ॥ ५३३ ॥ अनन्तवीर्यनामाऽहं निजभ्रातृसमन्वितः । सहसा हरामि कनकश्रियं स्नेहवतीमिमाम् ॥५३४ ॥ विद्याविनिर्मितविमानाधिरूढौ ततश्च तौ। नभसा गन्तुमारब्धौ तां गृहीत्वा नृपात्मजाम् ॥५३५॥